SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur CLOSING: OPENING: 510. सपश्वकाहिक चातुर्मास्यप्रयोगः OPENING: ॥ श्रीगणेशाय नमः ।। अथ सपशु-ऐकाहिकचातुर्मास्यप्रयोग उच्यते । गुरु चिन्तामणि नत्वा चातुर्मास्ये सपाशुकम् । गदाधरो द्रोणनामा प्रयोगं प्रकरोप्य (त्य)थ ।।१।। फाल्गन्यादिपर्वणां मध्ये कस्मिन्नप्येकपर्वणि षट्सु चतुण्णमन्तर्भावात् पाशुकं विहारं संपाद्य प्राकृतविहारे अन्तरालं पैतृकवेदेर्यथा भवति तथा त्याज्यम्।। स वेण पृषदाज्यमित्यादि शूलोद्वासनान्तेऽवभृथः वर्चसा. वेदकरणादिवर्चसा० तत्ररोजाघन्या० अ० पत्नी: संयाजः विष्णुक्रमादि विष्ण्वतिक्रमादि वा ब्राह्मणतर्पणान्तं विष्णुः स्मरणम् । छ। COLOPHON: __इति सपशु-ऐकाहिकचातुर्मास्यप्रयोगः ॥छ।। Post-Colophonic: इदं पुस्तकं द्रोणोपाख्यहरीदीक्षितस्य स्वार्थ परार्थ च संवत् १८५५ मिति फाल्गुनवद्य ७ भीमे समाप्तं-छछछछछछ-श्री शुभम् ।। 513. सार्वपृष्ठीष्टिप्रयोगः ॥ श्रीगणेशाय नमः ॥ पितरं वैद्यनाथाख्यं नत्वा दुर्गा च मातरम् । द्रोणाख्यरामकृष्णेन क्रियते सार्वपृष्ठकम् ॥ __ अथ सर्वपृष्ठेष्टिप्रयोगः । शुचौ देशे काले अमावास्यायां पौर्णमास्यां वा शुक्लपक्षे देवनक्षत्र रेवत्यां वा इष्टिकालः । यदीष्टया यद्धि पशुना यदि सोमेन वा यजेत सोमावास्यायां पौर्णमास्यां वा यजेतेत्यापस्तम्बः । ___यन्मे रेतः प्रसिव्यते यद्वामे अपि गच्छति यद्वा जायते पुनः । तेन मा शिव माविश तेन मा वाजिनं कुरु । तस्य ते वाजिपीतस्योपहूतस्योपहूतो भक्षयामि । इति वाजिनकदेशं गृहीत्वा प्राणभक्षं भक्षयेत् । वेदोसीत्यादि संस्था जपान्ते प्रकृतिबत् । इष्टिः सन्तिष्ठते ।। CLOSING द्रोणवंशावतंसेन रामकृष्णेन धीमता। दीक्षितेन कृतं होत्रं सार्वपृष्ठयास्तु पश्यताम् ।।१।। Post-Colophonic: ज्येष्ठे मासि कृष्णपक्षे पञ्चम्यां भौमवासरे। अब्दे प्रजापतौ हौत्र लिखितं मोक्षसिद्धिदम् ।।२।। द्रोणोपनामकश्रीमड्ढुण्डिराजसुतस्य तु । ज्ञेयं पुस्तकमेतत्तु हरिकृष्णस्य धीमतः ॥ छ।छि।।छ।।छ।।छ।। छ।।।।छ।।छ। छ।। ज्येष्ठवद्य ६ सौम्ये संवत् १८५७ ।। साम्ब. सदाशिवार्पणमस्तु ||श्री।।छ॥श्री॥छ।।श्री॥छ।। CLOSING: & Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy