SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ OPENING : CLOSING : COLOPHON : Post - Colophonict OPENING : ( on f . 2 ) CLOSING : (on f. 261) OPENING : CLOSING & COLOPHON : Jain Education International APPENDIX (Extracts from Important Manuscripts) 24. ऋक्तन्त्रम् ॥ ॐ श्रीसामवेदाय नमः ॥ ॐ ग्रंथ वाचो वृत्ति व्याख्यास्यामो वायुं प्रकृतिमाचार्या वायुं मूर्च्छच्छ्वासी भवति श्वे (श्वा) सो नाद इति शाकटायनो वायुरयमस्मिन् कार्ये मूच्छेत्यटतीत्येषोऽर्थः । काव्यांसो व भक्तः । उगि । अन्ताक्षरात् । उपसर्गात् । रातू । उद प्राद्ये । क्षाज्जागते । संध्यः । दन्त्ये स्पर्शे । द्विवति परे । षाद्दन्त्यः । स्वरोऽनंत्यत इति ।। इति ऋक्तन्त्रे चतुर्थ: प्रपाठकः ॥ समाप्तमिति ॥ परिशिष्टमेके । ऋतंत्राभि धान छन्दोगं व्याकरणं समाप्तम् ॥ सवत् १६६० प्रवर्त्तमाने वैशाख शुदि ७ रवौ लिखितं त्रपापासुत् नांनसुत् त्रि० बावियात् त्रि० विरेश्वरेण लिखितम् । 193. पुष्पसूत्रं सभाष्यम् मरायेत्वाद्ययोः । मरायेयंते सुषावहर्येति । येन वृत्राणीति च संकृष्टौ ॥ मारा ये । कृष्वादुवास्य तमेति मरायेस्य शब्द: संकृष्टः ॥ छ ॥ दारणायां कस्मादेकदेश । म्यास इति । उच्यते । योने: भ्रष्टाक्षरपादाभ्यासात् । षोडशाक्षरः प्रस्तावो भवति । दद्रारणायां तु । एकादशा ह्यक्षरपादा यतः एकादशाभ्यासो नैव षोडशाक्षरः प्रस्तावो भवति । श्रतः पञ्चाक्षराभ्यासः ||छ || 411. कल्पसारः ॥ श्रीगणेशाय नमः ॥ पौर्णमासेष्टयां प्रसोमयाजिनो ब्राह्मणस्याग्नीषोमदेवताकः पुरोडाशयागो भवति वेति विचार्यते । तत्र नासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाश इत्यापस्तम्बसूत्रात् ऋग्वेदीयानां यजुर्वेदिनां सर्वेषामेवाऽसोमयाजिनां नाग्नीषोमीयः पुरोडाश इति पूर्वपक्ष: । लुप्ता जपाः लुप्यन्ते जपा: यस्याः सा लुप्तजपाः पित्र्या जपाप्यायनोपस्थानानि कर्मकरणाः सर्वे जपा इत्युच्यन्ते । उत्तरत्र वषट्कारानुमंत्रणाभिहिंकारवर्जं अभिह्रींकारर्व्याहृतिजपो यः इत्येतांस्त्रीन् वर्जयित्वा ये जपा सर्वे लुप्यन्ते इति देवत्रातः । उपांशुमन्त्रेषु तु मन्द्रमुच्चरेकश्रुतिप्रेषेण कल्प प्रदी For Private & Personal Use Only www.jainelibrary.org
SR No.018014
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 A
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages624
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy