SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 199 CLOSING भारद्वाजकुलावतंसगणकश्रीरामरुद्रान्वय स्तत्पुत्रो गणकाग्रणी: पृथुयशा, श्रीरामनामाह्वयः। तत्सूनमंतिमान् महद्विधिविदां श्रेष्ठस्तु कृष्णाभिधः, पुत्रस्तस्य बभूव सद्गुणगणेयुक्तस्तु रामाभिधः ॥१०७॥ चक्रे रमलवै.''व्यं बद्ध शकलषोडशः। दृष्ट्वा वचनशास्त्रच बद्ध गीर्वाणभाषया ॥१०॥ इति श्रीरमलशास्त्र । श्री। संवत् १७१५ वर्षे जेष्ट वदि ५ दिने । श्रीमेडता मध्ये । COLOPHON : Post.Colophonica OPENING: 5790. रमलशास्त्रम् श्रीगणेशाय नमः। वन्दे तत्पदपङ्कजं गणपतेर्यद् वीक्ष्य रक्ताम्बुजं, गण्डस्थभ्रमरावलीमधुधिया भाति स्पृशन्तीमुहुः । मञ्जीरध्वनिदत्तचित्तजमहान् प्रोड्डीय किञ्चित्पदान्, मञ्जीरप्रतिशब्दितं विदधते तत्ताण्डवं कालिकम् ॥१॥ परेतरं तद् भगणाद्वियुक्तं न विश्वसेद् यो दिवि चन्द्रयुक्तः। प्रागारमाद्यं विजहार भूमौ करोति पद्यान्तरगो शिवं च ॥१॥ कुर्वे रमलशास्त्रस्य वै चित्र सुमनोहरम् । रामो दैवविदां प्रीत्यै पुरोक्तं यवनयंथा ॥३॥ मनसा यद्वस्तु धार्य ऐश्वर्येण सुखं भवेत् । कल्याणं चिन्तितं कार्य महोपायेन प्राप्यते । विलम्बसम्भवं कार्य शरीरे क्लेशमेव च ॥१७॥ इति प्रागमशास्त्र शकुनाध्यायः । श्रीकृष्णाय नमः CLOSINGH COLOPHON: OPENING: 5802. विजयप्रशस्तिः श्रीगणेशाय नमः। अरुणधवलनीलों मयूखैर भिख्या, रचयति यमुनायाः शोणगङ्गानुसक्तेः । भवलयभवहेतुर्मुद्रणोन्मुद्रणाम्या,, कलयतु कुशलं नः कालिकायाः कटाक्षः ॥१॥ X सद्वर्णचक्रविपुला बलराजमाना विस्तीर्णकालकलना विधिमन्त्रसारा । श्रीकृष्णमूतिरिव भूपतिराजलक्ष्मीर्मन्निमिता विजयतां विजयप्रशस्तिः ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy