SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ 200 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) धर्मात्मनां क्षितिभृतां विजयप्रशस्ति, स्वच्छन्दशंकरकवेविपुलां विधित्सोः । सन्त स्तुति विरचयन्तु परे च निन्दा, नास्माद्भयं निखिलसाक्षितयास्य कत्तु: ॥६॥ CLOSING: साक्षरा विपरीता मे न भवन्तु कदाचन । सरसो विपरीतः स्यान्न तस्यान्मे भयं क्वचित् ॥१४॥ अद्रिखांगमही १६०७ शाके मार्गे बहुलपक्षगे । बुधे चतुर्थ्यां संपूर्णो ग्रन्थः शङ्कार]निर्मितः ॥१८॥ स्वस्ति श्रीराजराजेश]श्रीचरणाम्बुरुहाश्रयः । परमानन्दसंदोहस्वच्छन्दः शङ्करः कविः ॥१६॥ ग्रन्थं पुत्रमिवोत्पाद्य सद्वत्तं सुस्थिरं मतो। ऋणत्रयाद्विनिमुक्तो भवताद् गुर्वनुग्रहात् ॥२०॥ ___ इति श्रीमदनन्तगोस्वाम्यन्तेवासिस्वच्छन्दशङ्कराचार्यविरचितं विजयप्रशस्तो सप्तमः परिच्छेदः समाप्तः । संवत् १८२४ । मिगसर वदि १२ लिखिता । जयनगरे COLOPHON Post-Colophonic OPENING: 5803. शकुनप्रदोपचूडामणिः श्रीगणेशाय नमः। प्रणम्य भगवद्विष्णु सर्वेषां हितकाम्यया । वक्षे यच्छकुनं गुप्तं शम्भुराह प्रियां प्रति ॥१॥ इति श्रीशाकुलबद्धन-श्रीवाचस्पतिसुपुत्र-श्रीमिश्रलक्ष्मीदासात्मजोपेन्द्र विरचिते शकुनप्रदीपचूडामणी सप्तमोऽध्यायः, अस्य पुस्तक समाप्ताः। समए संवत् १७६६ ज्येष्टवदि ८ रवी लिखतं छबीलाराम अर्गलपुरमध्ये । शुभम्। COLOPHON Post-Colophonic OPENING: 5825. षट्पञ्चाशिका 'दीपिका'सहिता श्रीत्रिपुराय नमः। षट्पञ्चासकायां ॥ प्रणिपत्यमित्यादि । टी०-प्रच्छा लग्न विष सभ ग्रह स्थित होय तथा देखता होइ, स्थान स्थित होइ, असुभ ग्रह होइ ती स्थान ते च्युत कहिये । जो चौथे स्थान सुभ ग्रह होइ तौ कार्यवृद्धि होइ, दिव्य होइ और प्रच्छा लग्न सू दसवै शुभ ग्रह होय तो परदेसी सिघ्र प्राव तथा प्रागम भयो, लग्न ते सातवै बलवंत होइ और चौथे लग्न गामी होइ तथा बुध शुक्र होय के पूर्ण दिष्ट होइ तो प्रवासी ग्रह अायो कहिये ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy