SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 198 COLOPHON: Post-Colophonic : OPENING : (f. 3.) CLOSING : COLOPHON OPENING: (f. 2.) Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendic) यस्य स्फारैश्चरित्र रिदमजनि जगत्कौतुकोत्तानिताक्षं, यद्वाचा पूर्ण कामाः कथमिव कथयत्वार्थिनः काकुवाचम् ॥३२॥ कृष्णाराधनलब्धबुद्धिविभवप्रख्यातकीर्त्तः सुधीः, श्रीमल्लालमणिर्बभूव तनयस्तेनाऽपि कौतूहलात् । Jain Education International यत्प्राचां वचनप्रपंचरचनामालम्ब्य भव्योक्तिभिः, प्रश्नग्रन्थविदां मुदे विरचितः श्रीप्रश्न सोधाकरः ||३३|| इति श्रीज्योतिर्विज्जगद्रामात्मजज्योतिर्विल्लालमरिणकृते प्रश्नसुधाकरे उत्पाताध्यायः संपूर्णः । कार्तिक शुक्ल १३ सं० १९२७ 5781. रमल रहस्यसारसंग्रहः ......नं चापरं धृत्वाऽशनं कृष्णाय यैमुनिः । तं तत्रेति तिरस्कृत्य स्वाश्रमं पुनराययौ ॥ ३६ ॥ | कदाचिद्देवयोगेन रज: स्नाता तत्काले पतितं गृह्य गुह्यं भारद्वाजकुलोद्भवो हि मतिमान् ख्यातः सदा कीर्तिमान्, शिष्टाचारयुतः पुरन्दरद्विजस्तस्यात्मजो भक्तिमान् । शैवे मन्त्रविधौ सदाशिव सुधीर्भीभञ्जनो नम्रधीः, सूनुस्तस्य महद्विलासगरिणते शास्त्रं कृतातिश्रमः ||२६|| X X X यत्कुत्रापि परिश्रमं यदि भवेत् पद्ये विशाले त्वहो, शब्दे वाऽपि मनोविकारवशतस्तच्छोध्यतां सादरात् । X च साऽभवत् । धृतवती सती ॥३७॥ X X संघ स्थितिर्द्वादशखेच राहूनि क्षायाष्टशेषे विगणेच्च वामात् । दक्षे समे हृत्य शमेऽपि वामे शून्येऽपि वामे मुनयो वदन्ति ।। ये शिष्टा हि परोपकारनिरता: स्वात्मावबोधास्तथा । विज्ञप्तिर्मम सावधानमनसा तेषां तु पादाब्जके ||३०|| इति श्रीभयभञ्जनश मंकृतो रमलरहस्ये सारसंग्रहे मिश्रिकप्रकरणं समाप्तम् । 5789. रमलशास्त्रम् श्रथ शकलक्रमः For Private & Personal Use Only *यो गजं नृपम् ॥८॥ ...ह्यानं १ कञ्जदागमकं २ ततं कञ्जद खारिजम् ३ | जमात ४ फरहा ५ वै बो कैलास्यां ६ कीशकं ७ तथा ॥ ६ ॥ www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy