________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
197
CLOSING :
OPENING,
कृत्तिकादीनि ससय प्राच्यादो क्रमेण सन्त्येव तत्र घातकर्ता ग्रहः कृतिकादि सप्तसु स्थित: पश्चिमोत्तरमुखस्थित योधस्य (स्थ) पृष्ठदक्षिणाधस्था(सप्त) दतिघातं न करोति दक्षिण पूर्व.........
5757. प्रश्नोत्तरस्वरोदयशास्त्रम्
श्री गणेशाय नमः । महेश्वरं नमस्कृत्य शैलजां गणनायकम् ।
गुरुं च परमात्मानं भयसंसारतारणम् ॥१॥ श्रीदेव्युवाच
देवदेव महादेव कृपां कृत्वा ममोपरि । सर्वसिद्धिकरं ज्ञानं कथयस्व मम प्रभो ॥२॥ स्वस्थाने समासीनं निद्राहारमल्पकम् ।
चिन्तयेत् परमात्मानं यो वदेत् सो भविष्यति ॥६॥
इति श्रीविश्वम्भरीप्रश्नोतरस्वरोदयशास्त्रं सम्पूर्णमस्तु । फाल्गुणकृष्ण ५ संमत् १९१६ ते दिवसि लेखन समाप्तं हे पुस्तक हरिमोरेश्वर भट्ट चन्द्रात्रे नासिक्कर सत्यं सत्यं ।छ छ।
CLOSING
COLOPHON Post-Colophonic
OPENING:
CLOSING
5758. प्रश्नसुधाकरः
श्रीगणेशाय नमः। सिन्दूरारक्तशुण्डं सकलबुधजनानन्दकन्दं प्रचण्ड,
माद्यन्मातंगवक्त्रं प्रकटकटलसद्दानपूराभिरामम् । कामं भृङ्गाङ्गनाभिविरचितसरसोद्गीतसंशोभिगण्डं,
प्रत्यूहध्वान्तधारातरुणिमतरणि वक्रतुण्डं नमामि ॥१॥ ज्ञानप्रदीपादथ प्रश्नदीपात् संवित्प्रकाशादथ विष्णतन्त्रात् ।
आदाय सारं मिहिरा दिशास्त्राद् ब्रवीम्यहं प्रश्नसुधाकराख्यम् ॥२॥ तस्मात् तीर्थाधिराजात् सकलवसुमतीस्वर्गसोपानमार्गाद्,
___याम्ये भागेऽथ विध्याभिधधरणिधरादुत्तरस्मिन् प्रदेशे । मास्तेऽलर्काभिधानं नगरमतिलसत्सूर्य कन्यासमीर
स्फारोन्मीलविलासं सकलवसुमतीमण्डनीभूतलोकम् ॥३०॥ ज्योतिर्विद्याविलासप्रणयपटुमतिर्भूमिदेवावतंस
स्तत्राभूत् कोऽपि तत्त्वं समधिगतमथो येन वाग्देवतायाः । गंगारामाभिधानः सकलनृपसभामौलिषं (वृ)दारवल्ली
मालानिर्यन्मरन्दव्यतिकररचिता पूर्वपद्यादिपूजः ॥३१॥ क्षीराम्भोधे: कलावानिव विमलयशाः प्रादुरासीत्तदीयः,
सूनुः सर्वानवद्याकृतिरचितजगवरामनामा मनीषी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org