SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ 196 OPENING: COLOPHON Post-Colophonic: OPENING: (f. 2) CLOSING : OPENING : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) Jain Education International श्रथ प्रश्न विचारस्य प्रयोजनमाह वराहः - 5715. प्रश्नकौमुदी श्रीगणेशाय नमः | संमत १६२५ का दैवज्ञस्य हि देवेन सदसत्फलवाञ्छया । श्रवशी गोचरं मर्त्यः सद्यः समुपनीयते ॥१॥ इति प्रश्नकौमुदी समाप्ता । 5717. प्रश्नग्रन्थः (वर्णक्रमानुसारी ) ...त्मका दीर्घा निर्गमात्मका जलवर्णाः प्रश्नमुद्दिश्य एतैर्जलं स्वभावेनोऽर्वादि दृष्ट्या तेजःप्रभृति तत्र भूतकालीना जीवचिन्ता जलवर्णे प्रकारसाहित्ये सिद्धा, श्राकारसाहित्येऽसिद्धा तत्र मूलजीवचिता । थकखा (ङ) प्रत्येकं द्वादशमात्रासहिता पृथव्यप्तेजोरूपास्त्रयो भूता पृ० ५. ज. ४. ते. ३. अथ भवि प्रथ भविष्यन् व्योमवर्णो ङकारो द्वादशात्मकः । अथ वतंमानो घकारो द्वादशात्मको वायुवर्ण २. फलं तु भूत् । 5729. प्रश्नमाणिक्यमाला श्रीवरदमूर्तिर्जयति श्रीमद्भ्रमद्भ्रमरराजिविराजमान गण्डस्थल स्खलदमन्दमदप्रवाहः । प्रत्यूहनाशविषये भुवनैकवन्द्यः, X पायादपारमहिमा गिरिजात्मजन्मा ||१|| X यस्य प्रसादमधिगम्य भवन्ति मूढाः, सिद्धान्ततन्त्रकरण कय ( प ) थाधिरूढाः । तं श्रीमहाजनिसदाशिवनामधेयं, वन्दामहे निजगुरु गरएकाग्रगण्यम् ॥३॥ सम्प्राप्तसारस्वतवैभवस्य सारस्वत ब्राह्मणपुंगवस्य । सारस्वतार्थप्रतिलब्धिहेतोः पितुः स्वकीयस्थ पदं नमामि ॥४॥ X मत्वाचार्याय प्रमुख मुनिगरणस्तत्प्रणीतार्थपूर्ण ग्रन्थान्बुध्वा समग्रान् निजगुरुकृपया प्रश्नचण्डेश्वरादीन् । बेणोदतात्मजन्मा प्रथयति परमानन्दशर्मा प्रशस्तां, प्राचीनैरेव पण कवरमुदे प्रश्नमाणिक्यमालाम् ||५|| For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy