________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
193
CLOSING.
COLOPHON
Post-Colophonic
OPENING: COLOPHON
Post-Colophonic
OPENING:
न चाधीतवान् सर्वतः शब्दशास्त्रन चालंकृति छन्दसा न प्रवीणम् । गुरोरेव कारुण्यतो मत्कृतोऽयं क्षमध्वं बुधा ग्रन्थवैषम्यदोषात् ॥१॥ चमत्कारचिन्तामणो यत्खगानां फलं कीर्तितं भट्टनारायणेन ।
पठेद् यो द्विजः तस्य राज्ञां सभायां समक्षं प्रवक्तुं न चान्ये समर्थाः ॥२॥ इति श्रीजातकसारग्रन्थे विद्वन्नारायणकृतं चमत्कारचिन्तामणिभाषाटीका संवत् पूणम् ।
संवत् १८२७ वर्षे शाके १६९२ वर्षे प्रवर्तमाने मासोत्तमभाद्रपदमासे शुक्लपक्षे प्रतिपत्तियो । भौमवारे । लिखतं । 5628. जातकसारः 'चमत्कारचिन्तामणि' टोकोपेतः
Same as no. 5627 इति श्रीजातकसारग्रन्थे विद्वनारायणकृतं चमत्कारचिन्तामणिभाषाटीका सम्पूर्णा जाता।
संवत्सागरेन्दुवसुभूप्रमितेब्दे फाल्गुनमासे षष्ठ्यां तिथौ भृगौ लिखितमिदं पुस्तकम् । श्रीकृष्णगढमध्ये । श्री
5637. बृहस्पतिकाण्डम्
श्रीगणेशाय नमः। श्रीईश्वर उवाच
भगवन् देवदेवेश सर्वज्ञ सर्वदक विभो।
जीवराशियोगक्षिति तत्फलं ब्रूहि मे प्रभो ॥१॥ श्रीपार्वत्युवाच
शृणु देवि प्रवक्ष्यामि संवत्सरफलं यथा ।
तत्ज्ञानमात्रेण ज्ञायते च शुभाशुभम् ।।२।। नवमी पंचमी महादेशोपद्रव भवति सत्यं त्रिकुटा महर्षता भवन्ति गुजरात मारू मेवाड पीडादि व २३ फाल्गुण चैत्र वैशाख वजितं पश्चात् शुभं भवति । इति श्रीमहादेवपार्वतीसंवादे बृहस्पतिकाण्ड संपूर्ण शुभमस्तु राम राम
5642. रुद्रसंहितासाधितग्रह-कुण्डलीसंग्रहः 5808 different Kundalis are Compiled in this colection
5673. त्रिकालज्ञानचिन्तामणिः
श्रीगणेशाय नमः। प्रणम्य सारदादेवीं लम्बोदरगणाधिपम् । कलाकौतुकहेतुझं त्रिकालज्ञं महेश्वरम् ॥१॥
CLOSING
COLOPHON
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org