SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ 192 CLOSING : COLOPHON : Post-Colophonic OPENING : CLOSING : COLOPHON: Post-Colophonic OPENING : CLOSING : COLOPHON Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) Post-Colophonic: OPENING: (Ct.) Jain Education International भारद्वाजकुले वामदेवो देव इवापरः । होलस्तस्य कुले जातस्तत्सुतौ द्वौ बभूवतुः ॥ ११ ॥ उदयो भैरवश्चापि तदग्र्यस्य सुता त्रयः । देऊरच तिलकश्चापि गोवर्द्धन इति श्रुताः ॥ १२ ॥ तिलकस्य कुले शुक्ल शिगुलामेति विश्रुतः । तत्सुतो मिट्टनो येन कृतं पाराशरं स्फुटम् ॥१३॥ इति श्रीमन शुक्लविरचिते सुश्लोकशतकम् १०० संवत् १६०३ श० १८६८ पौष वदी ५ समि 5537. सूर्यादिग्रहसाधन सिद्धान्तः श्रीगणेशाय नमः | अथ सूर्यादिग्रहसाधन सिद्धान्तोऽवधार्यते यतो जातकादिसदसत्फलं स्पष्टग्रहाश्रयमेव तदुक्तम् सिद्धान्तशिरोमणी - 'यात्राविवाहोत्सवजातकादी खेटः स्फुटैरेव फलं स्फुटत्वमिति । जातकसारेपि । इति श्रस्मात्तत्सर्वसिद्धान्तीयाखिलप्रपञ्चाभिज्ञोऽपि तत्तत्सिद्धान्तीयबीजादिसंस्कारपुरस्कारेण ग्रहादीनां दुग्गरिणतैक्यस्पष्टानां समानीयफलादेश प्रवक्तं क्षमो भवतीति शास्त्रवतां परामर्शः शुभः इति काशीबुधेन्द्रश्रीमदार्याचार्य पूजितैः श्रीदुर्गाशंकराख्येय पाठकैर्बोधितं मतम् ॥ संवत् १८९३ आश्विनवदिप चन्द्रवासरे काश्यां मणिकरिणकातीरे लिखितं वृजवा ( स ) सिल्लु स्वार्थम् शुभं भूयात् । 5540. स्त्रीजातकम् श्रीकृष्णाय नमः | गणपतिविधिपुत्री ब्रह्मगोविन्दशम्भून्, सुरगुरुमुनिलोकान् व्यासवाल्मीकमुख्यान् । युतकरनतमूर्ध्ना शामलः प्राक् प्रणम्य, लिखति परमशास्त्र जातकं स्त्र्याभिधानम् ॥१॥ व्ययास्थितो भास्करजः प्रसूते रक्ताधिकां वातकफप्रगल्भाम् । विवेकहीनां कुटिल स्वभावां सदा निरस्त्यां व्ययसंकुलां च ॥ १२ ॥ इति शनिफलम् । इति श्रीस्त्रीजातिके सम्पूर्णम् । संवत् १७९७ वर्षे मिति श्रावणसुदि १० दिने बुधवासरेः शुभं भवतु 5627. जातकसार: 'चमत्कारचिन्तामणि' टीकोपेतः श्रीजिनाय नमः | श्रीवाजिनं नत्वा गुरु च ज्ञानदायकम् । भाषाध्यायस्य शब्दार्थों लिख्यते लोकभाषया ॥ १॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy