SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ 194 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) अन्धकस्य वधार्थाय त्रिपुरस्य निपातने । ईश्वरेण कृतं ग्रन्थं शृणु यत्नेन पार्वति ॥२॥ X COLOPHON: OPENING (f.2.) CLOSING यं(यो) न जानित (नाति) इमं ग्रंथं ज्योतिष: किं करोति वा । सर्वप्रश्नमिदं सारं चिन्तामणिपरिस्फुटम् ॥५॥ इति श्रीशिवविरचितायां त्रिकालज्ञानमनःचिन्तामणि संपूर्णम् । शुभमस्तुः । 5685. नरपतिजयचर्या .............नि चाहानि गन्तान्यत्र वसे [व] यदि । तद्गमे शकुनो योऽसौ यात्रिक: कथितो बुधैः ।।८।। संग्रामनगरग्रामपुराणां वेश्मनां तथा । प्रवेशे शकुनो योऽसौ प्रोक्तः प्रावेशिको बुधैः ।।६।। विद्यालये मालवसंज्ञदेशे धारापुरी रम्यनिवासी.....। नानागमज्ञो नृपलोकपूज्यो नाम्नाऽऽम्रदेवो विबुधः प्रसिद्धः ।।१।। स्वरष (ख)लफलवेत्ता देहतत्त्वेष्वभिज्ञो, विदितशकुनशास्त्रस्तन्त्रमन्त्रप्रवीणः । कलितगलितसारः चारुचूडामणिज्ञो नरपतिरिति नाम (म्ना) तस्य पुत्रो बभूव ॥२॥ ज्ञाने यः सर्वज्ञो नपगणपूज्यः सरस्वतीसिद्धः । तेन कृतं शास्त्रमिदं प्रचुरं गुणदोषरहितं च ॥३॥ विक्रमार्कगते काले पक्षाग्निभानुवत्सरे । मासे चैत्रसिते पक्षे प्रतिपद्भौमवासरे ॥४॥ श्रीमत्यणहिल्लनगरे रच्यते श्रीअजयपालनृपराज्ये । श्रीमतरपतिकविरचितमिदं शाकुनं शास्त्रम् ।।६।। संवत १६३८ वरषे भाद्रवा शुदि ७ भौमे अद्येह वटपद्रवास्तव्यश्रीगौडज्ञातीय पाठक गोईआसुतजित्कृष्णलिखीतं स्वहस्तपुस्तिकाः । शुभं भवतुः ।। 5691. नरपतिजयचर्या सटीका श्रीगणेशाय नमः। तातं गुरु च विबुधं नरसिंहमीशं, नत्वा तदीयपदयाव (भाव) गतानुसार्थः । एतत्स्वरोदयसमुद्रगतिप्रसिद्ध्यै, ___ व्याख्याप्लवं नरहरिः प्रकरोति रम्यम् ॥१॥ श्रीभैरवेन्द्रपदपंकजसेवनोत्थ कीत्तिः समस्तविबुधानसकृत्प्रणम्य । Post-Colophonic OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy