SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 189 CLOSING: COLOPHON Post-Colophonic: OPENING: Ct. प्रहपल्ल्यपनामकोऽथ कर्णाटकमुख्योऽजनिरस्य सौनकाख्ये । बहुशास्त्रविचारसारभूतं गिरिजेशमुदे विदां च तुष्टयं ॥२॥ अथ लम्पाकशास्त्रप्रारम्भनिमित्तं नमस्कारात्मकमंगलमाहअध्यासीनं महादेवं महापद्म द्विषडदले । विघ्नराजं नमस्कृत्य वक्ष्ये लम्पाकमुत्तमम् ॥१॥ अथ शास्त्रकर्तृ कनामशास्त्रज्ञफलं तद्ग्रन्थसंख्यां च निरूपयन् ग्रन्थमुपसंहरति नागाष्टिश्लोकसंबद्धं धीमतां भूभुजां मुदे । पद्मनाभकृतं शास्त्रं लम्पाकं लोकभूषणम् ॥१२॥ नागाष्टीति । स्पष्टम् ।१२। इति श्रीपद्मनाभविरचिते लम्पाकशास्त्रे नष्टादिचिन्ताप्रकरणं नाम सप्तमो ऽध्यायः समाप्तः। इति श्रीपद्मनाभविरचिते लम्पाकशास्त्रटीकायां नष्टादिचिन्ताप्रकरणं नाम सप्तमोऽध्यायः ७ ग्रन्थसमाप्तिमगमत् संवत् १९०५ मार्गशीर्ष ६ गुरौ लिखितं वृजवासिना काश्याम् । 5480. विवाहवृन्दावनं भाष्यसहितम् श्रीगणेशाय नमः । सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विधास्ये लेखनारम्भं सिद्धिर्भवतु मे सदा ॥१॥ + प्रमाणसाहित्यकवित्त्वसारज्योतिर्विदां सर्वविदा विविच्य । श्रीकेशवार्केण धनं विवाहवृन्दावनं यद् रचयाम्बभूवे ॥३॥ स्फुरन्महार्थस्य सुलक्षणस्य सुसाधितार्थावगतैः सुधीभिः । विवाहनाम्नः पटलस्य तस्य व्याख्यां विधातुं विदुषोप्यशक्याः ॥४॥ + अज्ञत्वाद् यन्मया नूनं मूलं कृतमनेकधीः । क्षान्त्वा स सद्य |] विबुधैः सर्वं नेयमनूनताम् ।।६।। श्रीशाङ्गिणोः सृजतु वो नवसन्निवेशः, क्लेशव्ययं बलवलन्नयनाञ्चलश्रीः। यत्राञ्चलग्रथनमङ्गलमाचचार, __शृङ्गारहारमणिकौस्तुभरश्मिगुम्फः ॥१॥ प्रभूद्भरद्वाजमहर्षिवंशे विश्वावतंसे श्रुतितत्त्ववेदी। उदीच्यचारित्र्यपथप्रवर्ती जनार्दनो याज्ञिकचक्रवर्ती ॥१॥ अस्ति श्रियादित्य इति स्म तस्य, तनुः श्रियादित्य' इव द्वितीयः। त्रिस्कन्धपारङ्गमरङ्गमल्लस्तदात्मजो राणिग इत्युदीये ॥२॥ (w.) CLOSING (w.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy