SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 188 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix, CLOSING : सप्तांगक्षितिपाल १६६७ युक्तशरदि श्रीमाघमासे सिते, पञ्चम्यां बुधवासरे च विदुषां निर्मत्सराणां सताम् । प्रोत्यै श्रीमकरन्दपद्धतिमणिः पूर्णो वरीवयंसौ, स्वस्तिश्रीहरिकर्णकर्मसुधिया बालप्रबोध (:) कृतः ॥१३॥ COLOPHON: इति श्रीगोविन्दपदारविन्दमकरन्दवेदांगपाठदक्षिण-हिसारनगराधिवास-श्रीसुन्दर शर्महृदयानन्दश्रीहरिकर्णकृते बालबोधकमकरन्दपद्धतिमरणौ ग्रहाणामुदयाधिकारः पञ्च ५ इति श्री॥ ___5313. भुवनदीपकं सटीकम् OPENING पारापदशका: क्षेपकश्लोका ज्ञेयाः ।छ। अथ क्रमप्राप्तं गृहाधिपद्वारं श्लोकयुगेनाह । मेषवृश्चिकयोभौं मः शुक्रो वृषतुलाभतोः । बुधः कन्यामिथुनयोः ।३। प्रोक्तः कर्कस्य चन्द्रमाः ॥११॥ स्यान्मीनधन्विनो वः शनिर्मकरकुम्भयोः । सिंहस्य चाधिपः सूर्यः कथितो गणकोत्तमैः ।।१२।। युग्मम् । सूत्र एव मेषादिलग्नज्ञापका अंका न्यस्ताः स्पष्टार्थावेतो। परमत्राम्नायः पुर। जलतत्त्वात्मकत्वात् स्वयमाक्रान्तकर्कराशिना चन्द्रण स्वगृहात् पराङ्मुखानि मिथुना दीनि पञ्चलग्नानि तथा तेजस्तत्त्वात्मकत्वात् । CLOSING (Ct.) श्रीपनप्रभसूरीन्द्र शास्त्र भुवनदीपकम् । कृतं विशेषितं वृत्त्या मया, शोध्यं बहुश्रुतैः ॥६॥ श्रीविबुधचन्द्रगणपतिशिष्यश्रीसिंहतिलकसूरिरिमाम् । वृत्ति विदधे देवीप्रसादसाह्लादविशदमनाः ॥१०॥ रसयुगलगुणेन्दुवर्षे १३२६ शास्त्रे भुवनदीपके । वृत्तां व्यवराजवाटकादिह विशोध्य वो बीजापुरे लिखिता ।(? COLOPHON श्रीभुवनदीपकटीका समाप्ता। 5421. मूलनक्षत्रजातकम् OPENING: आरोग्यताकारि सुखानि पुष्टिं, मनःप्रसादं नृपदत्त मानम् । प्रतापवृद्धि विजयं रिपूणां क्षयं विधत्ते मुंथहा तनुस्था ॥१॥ CLOSING . लग्नसमये त्वथ बालक समुत्पाद्य विलोक्य दधिमुखम् । पश्य तनुज घृतपात्र : साक्षात् सर्वार्थमीक्षते ॥१६॥ न पश्यन्ति दुरितं सर्व स्फूर्जन्ति समंततोऽपि कुशलानि ॥१७।। इति मूलजातकविधानम् । 5462. लम्पाकशास्त्रं सटीकम् श्रीवरदमूर्ति यति गणनाथं रविमुख्यखेचरान् कुलदेवीं विधिविष्णुशंकरान् । प्रणिपत्य सदाशिवः स्वमूर्ना लम्पाके तिलकं करोति सम्यक् ॥१॥ COLOPHON OPENING: For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy