SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 190 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) श्रीकेशवः सुकविरध्ययनाध्वनीनो, व्यूहानि तर्पयितुमर्थपयःप्रवाहः । दैवज्ञराणिगसुतः सुतपः श्रियेऽस्मिन्, वृन्दावने मुनिगवीनिव संदुदोह ॥३॥ अबहुदष्टाधियः कियदर्थदः पदगभीरमधीरभिरंस्यते (?) | विशदशास्त्रविदस्त्विदमेकदा श्रुतिगतं रसनासु विवक्ष्यति ॥४॥ इति श्रीविवाहवृन्दावनभाष्यं समाप्तम् । संवत् १८२१ चैत्रकृष्णप्रतिप्रदि तिथौ भृगुवासरे इदं विवाहवृन्दावनभाष्यं शिवशंकरे COLOPHON : Post-Colophonics OPENING: Ct. CLOSING (Ct.) 5481 विवाहवृन्दावनं 'विवाहदीपिका'दीपितम् श्रीवरदमूर्ति यति । यन्नाम संस्मरणतो विलयं प्रयाति, विघ्नोच्च · .. जयती.....'जः । यत्पादपंकजकृपावशतः सदैव, मन्मान से विहरति ह्यवबोधहंसः ॥१॥ तीर्थानामधिपः कुभृच्छितपदोऽसंत्य तवेलास्थिति. यत्पर्याप्तकलद्विजाधिपसमीक्षाप्तोरुमुत्पूरभृत् । लक्ष्मीशोऽखिलदानवारिसततप्रस्निग्धसप्तक्षिति ___ ?षध्वस्तमलो जयत्युस्कृपासिन्धुर्मुरु: केशवः ॥१॥ ....."युक्तियुक्तममला व्याख्याय सम्यक् तत __ स्तत्कुत्रापि महद्विरोधि कुहचिद्व्यर्थ तथैवोछितम् । सद्युक्त्या तु निरस्य सारमुदितं तत्क्षम्यतां सज्जना स्तद्विश्वासवतां प्रतीतिरिह न स्यात्तां निरस्तां विना ॥१॥ पश्चात्सागरपूर्ववत्तितटगे ग्रामेऽत्र नन्द्यादिमे, रम्भापूगरसालशीर्षनिचुलच्छायावितानेऽवसत् । नानाशास्त्रकलाकलापचतुरः श्री केशवस्यात्मज __ष्टीका युक्तिमती गणेशविबुधो वृन्दावनस्याकरोत् ॥२॥ रसनगमनुतुल्ये शाक प्रानन्दवर्षे, विवृतिमकृत शस्तां दीपिकाख्यां गणेशः । यदिह लिखितमल्पानल्पकं वा सदोष, तदतिविमलधीभिः शोध्यमित्यर्थये तान् ॥३॥ इति श्रीसकलागमाचार्यवर्यश्री केशवसांवत्सरात्मजगणेशदैवज्ञविरचितायां विवाहवृन्दावनटीकायां विवाहदीपिकायां वंशवर्णनं नाम षोडशोध्यायः १६ संवत १८६० प्राश्विनकृष्णा ६ भृगौ पूर्णीकृतमदः पुस्तम् COLOPHON Post-Colophonic For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy