SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON Post-Colophonic OPENING : Jain Education International वक्ता श्रीनीलकण्ठात्मज भजन पटुर्नीलकण्ठः स चक्रे, संज्ञतिन्त्रं दुरूहं सकलशुभदृशां दुर्दशादर्शभूतम् ॥ ६॥ गोलातीरस्य गोलाभिधपुरवसतिः पार्थदेशैकभूषा, संज्ञातन्त्रस्य टीकां व्यदधदभिनवां गद्यपद्यानवद्याम् । शश्व विश्वोपकृत्यै विशदतरतया दैवविद् विश्वनाथो, ग्राम्याणां ग्रन्थभेत्ता ग्रहगणित विदाम ग्रगण्योप्यवर्गः ॥ १० ॥ | इति श्रीदिवाकरदेवज्ञात्मज विश्वनाथ देवज्ञविरचिते श्रीनीलकण्ठज्योतिर्वित्कृतसंज्ञातन्त्रे सहमाध्यायस्य व्याख्योदाहृतिः समाप्ता । सं० १६१० शाके १७७५ पौष शुक्ल १५ शनौ शुभं भूयात् । 5156. ताजिक-नीलकण्ठी 'रसाला' टीकासहिता श्रीगणेशाय नमः | वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥१॥ + + अनन्तपुत्रं बुधनीलकण्ठं सचन्द्रिकं भूमिभृदग्र्यमान्यम् । समस्त विद्याखनिमीशमीडे वाराणसीशं कमलानिवासम् ॥४॥ सद्विन्ध्यमही प्रभूषिततनुविद्यवतामा करो, नानाभूमिपतीन्द्र सेविततलो देशी विदर्भाह्वयः । कुलद्वन्द्ववित्तपत्तनयुता योगीश्वरः सेविता, यत्र स्थाणुजपाद्यपास्तदुरितैर्गोदावरी त्याज्यते ||५|| तत्रासीदपरो वसिष्ठ इव स स्वाचारनिष्ठः कृती, ज्योतिःशास्त्र कलाकलापनिपुणो दैवज्ञचिन्तामणिः । यत्कर्मा (यकीय) धवलीकृतं त्रिभुवनं भोगीन्द्रगङ्गेन्दवो, व्रीडाभार मिषादथान्धकरिपोरद्यापि सेवापराः ||६|| तस्यात्मजोऽभवदनन्त उमातनूज पादारविन्दमकरन्दमधुव्रताख्यः । ज्योतिर्नयत्रिनयनेन हठादवाप येन त्रिकालविदुषा खलु भर्गभावः ||७|| सूनुस्तस्य बभूव गौतममते निष्ठकतामागतो. मीमांसास्मृतिशास्त्र वेदनिपुणः साहित्य पारंगमः । गणेश भुजगाधिराजभरिति शिष्यान् सदाध्यायि य ज्ज्योतिःशास्त्र सरोज मानसरविः श्रीनीलकण्ठो बुधः ||८| नामप्रथितं हि भूमिवलये शिष्यप्रशिष्य महद्, भूमीपाल समूह सेवितपदाद्यो (ब्जो) कब्बरेणान्वितः । 185 For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy