SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ 184 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) Post-Colophonic: संवत् १८७१ वर्षे प्रासोज वीथी २ शनीवासरे मर्या गुलसनबेगजी राज्यः पापाजी वीठुल काज लिखतं ऋष खूबचंदजी शिस्य गंभीरचंद: वें मारणक्यचंदः खलची पुरेः शुसराविक शिवजीरामजी पोता लाल जी चिरं भवः । OPENING: CLOSING: Ct. 5138. ज्योतिषसारः सस्तबक: श्रीसद्गुरुभ्यो नमः । तनु-धनु-सहज-सुहृत्सुत-रिपु-जाया-मृत्यु-धर्म- कर्मायुः । व्यये (य) लग्नाद्वा भावात् द्वादश चिन्त्यं प्रयत्नेन ॥१॥ श्रीगणेशाय नमः । अथ वारै भवन रो विचारफलमाह-तनभवन १ धनुकुटंब भवन २ भाई पराक्रम भवन ३, सुख भवनां माता भवन, ४ पंचमं सुत विद्या भवनं ५ षष्ठं रिपु मामा भवनं ६ सप्तमं जाया वाणिज्य भवनं ७ अष्टमं मृत्यु छिद्र भवनं ८ धर्मभवनं भाग्य ६ दसमं कर्म पितृ भवनं १० लाभ भवन ११ खरच भवन १२ लग्न थको द्वादश भाव बार ई भाव विचारवा चितवा जत्न करी विचारणा ॥१॥ जन्मलग्नमृत्युस्थाने वर्षलग्नः प्रजायते । तद्वर्षे हि ध्रुवं मृत्युः नात्र कार्या विचारणा ॥४१॥ जन्मलग्न पाठमें ठिकाणे प्राव वर्षलग्न में आवै तो ते पुरुष निश्चै मरण पांमै एह में कोई विचारवो नही पंडित कह्यो प्रकास्यो ॥४१॥ इति श्री योतिषसार स० 5164. ताजिकनीलकण्ठी सटीका श्रीगणेशाय नमः । चण्डीकुण्डल माकलय्य कुतुकाद्दण्डाभशुण्डाग्रगं, कृत्वा ताण्डवडम्बरे पशुपते: खेलन् खलुच्छ खलम् । चण्डांशोरिव मण्डलं तदपरं संदर्शयन्नम्बरे, हेरम्बो जगदम्बिकां विहसयन् वः श्रेयसे गर्जताम् ॥१॥ दिवाकरो नाम बभूव विद्वान् दिवाकराभो गणितेषु मन्ये । स्वकल्पितैर्येन निबन्धवृन्दैबंद्ध जगद्दर्शितविश्वरूपम् ॥२॥ तस्यात्मजाः पञ्च समा बभूवुः पञ्चेन्द्रकल्पा गणितागमेषु । पञ्चानना वादिगजेन्द्रभेदे पञ्चाग्निकल्पा द्विजकर्मणा च ।।३।। COLOPHON : तस्यानुजः सम्प्रति विश्वनाथो विष्णुप्रसादाद् गुणसंभविष्णुः । सर्वज्ञदैवज्ञविलासविज्ञो नृसिंहतः साधितसर्वविद्यः ।।८।। प्रासीद् वेदान्तवेदी स्मृतिनिगमपटुमिरणी गर्व भेत्ता, ..."ग्रन्थान्तराणां फरिणपतिनिगमस्यापि वेत्ताधिकाशि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy