SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 186 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) श्रीदिल्लीप्रभुणा हि टोडरविभोरानन्ददं ज्योतिष, त्रिस्कन्धं स्वकृतैः सुपद्यनिवहैस्तत्ताजिकं चाकरोत् ।।६।। तस्यानुजो रामविधिज्ञ आसीत् सिद्धान्तवेत्ता नृपमान्यमान्यः । ___ ग्रन्थं च यो रामविनोदसंज्ञं मुहूर्त्तचिन्तामणिमप्यकार्षीत् ॥१०॥ गोविन्दो नैलकण्ठिविविधविधिविदां मूर्द्धहीरः सुधीरो ___ऽभृद्भानुश्चन्द्रिकाया हृदयसरसिजोल्लासने वासरेशः । यो ज्ञासीच्छेषवाणी: पितृत इह तथा ज्योतिष भूरिभेदं, मीमांसायामधीती स्मृतिषु सुनिपुणो वक्रतुण्डकभक्तः ॥११॥ योऽकार्षीद्धि मुहूर्त्तचिन्तनमणे: पीयूषधाराभिधां, टोको रामविनोदनामकरणव्याख्यां च सोदाहतिः । सिद्धाते ऋतुवर्णनस्य विवृति विद्वन्मनोहारिणी, ____ काव्येऽल्पे घटखर्परे सुविवृति सुप्रीतये व्यातनोत् ।।१२॥ सकलबुधविधिज्ञप्रार्थनोद्युक्तचेता, ___ गुरुपदयुगभक्तिप्राप्तबुद्धिप्रसादः । पितृविरचितमेतद् वर्षसम्पद्विवेक, __ सुललितपदबन्धं सम्प्रति व्याकरोति ॥१३॥ संज्ञाधिवेकोदधिसिन्धुमाशु, प्रमथ्य सयुक्तिसमेतदिव्याम् । गोविन्दनामा कुरुते सुखाय, भूमीसुराणां विवति रसालाम् ।।१४।। अस्ति प्रशस्ततरभूसुरसन्निवेशो, देशो विदर्भ इति वधितधर्मवेषः । अन्यत्रदर्भशतभितपादपद्म, पद्मापि संविहरति स्वसुखेन यस्मिन् ॥१॥ + + तत्सूनुर्नीलकण्ठः समजनि हृदयप्रोल्लसन्नीलकण्ठ _श्चक्रे हृद्यैः स्वपद्यवितरति सुगमं वर्षसंज्ञाविवेकम् । ज्योतिःसिद्धान्तवेत्ता निजकुलसविता यो महाभाष्यवेत्ता, छेत्ता मीमांसकानामपि हृदयमहामोहसंदोहराशेः ।।५।। एतस्माच्चन्द्रिकायां समजनि तनयो विश्वविख्यातनामा, गोविन्दोऽत्यन्तमान्यः सकलवसुमतीमण्डलाखण्डलानाम् । सद्यो विद्योतमानः प्रचुरतरगुणोतिषग्रन्थकर्ता, __ श्रीमद्धरम्बभक्तः फणिपतिभरिणतिव्याकृतो लब्धवर्णः ॥६॥ श्रीनीलकण्ठरचितस्य सुताजिकस्य, टीकार्थमाप्ततमशिष्यगणप्रणुन्नः। संज्ञाविवेकविवृत्ति सरलां रसाला, विद्वद्विधिज्ञगणचित्तहरामकार्षीत् ।।७।। CLOSING x Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy