________________
178
Post-Colophonic
OPENING (ct.)
(w.)
CLOSING (w.)
COLOPHON :
Post-Colophonic
OPENING:
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix )
Jain Education International
इति श्री सकलगरण | क] सार्वभौमवल्लालदेवज्ञात्मज रंगनाथगरणकविरचिते गूढार्थ - प्रकाशके पूर्वखण्डं परिपूर्तिमगमत् ।
श्री संवत् १९०६ चैत्रशुक्ल ७ शुक्रवार, ग्रंथसंख्या ४०००
4986. करणकुतूहलं 'नार्मदा' टीकोपेतम् श्रीगणेशाय नमः | श्री गुरवे नमः ।
ज्ञातुं सदुक्तिलवयु [[ ] विवृति तु शिष्यैः,
श्री भास्करोदितपितामहतुल्यक
सम्प्रार्थितोऽल्पविदपि प्रतिपद्य सूक्तिम् ।
वृत्तिविधातुममला महमुद्यतोऽस्मि ||१||
गणेशं नार्मदं तातं गुरु सूर्यं सरस्वतीम् । प्रणम्य पद्मनाभोऽहं कुर्वे टीकां सवासनाम् ॥ १ ॥
गणेश गिरं पद्मजन्माच्युतेशान् ग्रहान् भास्करो भास्करादींश्च नत्वा । लघुप्रक्रियं प्रस्फुटं खेटकर्म प्रवक्ष्याम्यथ ब्रह्मसिद्धान्ततुल्यम् ॥ ग्रासीन् मज्जनघाम्नि विज्जउविडे शाण्डिल्यगोत्रो द्विज:,
श्रौतस्मार्तविचारसारचतुरः सौजन्यरत्नाकरः । ज्योतिवित्तिलको महेश्वर इति ख्यातः क्षितो स्वगुणं
स्तत्सूनुः करणं कुतूहलमिदं चक्रे कविर्भास्करः ।।
इति श्री भास्कराचार्यविरचितब्रह्मतुल्यस्य श्रीनार्मदात्मजपद्मनाभविरचितायां नार्मदटीकायां ग्रहरणसम्भवाधिकारो दशमः । श्रीरस्तु ।
पापेंदुचन्द्र यदा भिन्नगोर्लेविजातेर्यु तिस्तुल्यजात्योर्वियोगः । यदा तुल्यगोलौ तदा त्वन्यथैवं शरक्रान्तिखण्डोत्थसंस्कारमार्गः ॥ श्रीविश्वनाथाय नमः ।
संवत् १७०० वर्षे पोष वदि पंचमी । श्रीमथुरामध्ये । लिखितं जटमल गौंड | शुभं भवतु | लिखावत योयसी नृसिंह । मांगल्यं ददात् । केशवजी सहायः ।
4987. करणकुतूहलं 'करणोदाहरण' टोकान्वितम् श्रीमद नमः | श्रीसद्गुरुभ्यो नमः ।
त्वा देवं त्रिनेत्र प्रकटितविभवं सर्वकर्त्तारमेकं,
श्रौतस्मार्त्त क्रियायां निपुणतरमते राघवस्यात्मजोऽहम् । ज्ञात्वा सिद्धान्ततत्त्वं सुगुरुवचनतः शिष्यशिक्षार्थमेताः ( तच्) .
चण्डीदास: सुबोधं करणमि (म) तितरां भास्करीयं करोति ॥ १॥
For Private & Personal Use Only
www.jainelibrary.org