SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Oriental Rajasthan Research Institute, Jodhpur (Jodhpur Collection) COLOPHON Post-Colophonic OPENING : CLOSING COLOPHON : OPENING : CLOSING : COLOPHON Post-Colophonic OPENING: (f. 2) CLOSING : Jain Education International इति श्री चण्डीदासविरचिते कर्णकुतूहले सोदाहरणे भाष्ये प्रश्नाध्यायस्तृतीयः । |३| श्रीरस्तुः । सर्वदा श्रेयः । लिखितं च । नैरंगसागरेण । श्री आकोला ग्रामे । श्रीः 4988. करणकुतूहलटीका श्रीसारदाय नमः | श्रीचतुर्विंशतिजिन पादपद्मभ्यो नमः । संवत् १६२३ वर्षे शा १४८६ प्रवर्त्तमाने वैशाख शुदि १३ चन्द्र तद्दिने श्रीसूर्योदयात् गत घटी ५ पल ५५ समये जन्म | श्रीककुतूहले कर्णाब्धि ३८४ प्रर्कनिघ्नो जातम् । क्षेपषध्याय कारवेत् । प्रथमो हतश्चैकेन पञ्चदशभिद्वितीयकः । एकत्रिंश हिगुणितं तृतीयं । सप्तदशश्च छः पञ्चको षष्ठे हते या विंशत्या पंचधा षष्टि भागयेत् ||२|| ऊर्ध्वसप्तभागेन लब्धं ऊर्ध्वसंयुतम् । त्रिस्थाने शेषं मिश्रं त्रिस्था निशा षग्रहगे ॥ इति श्रीश्रीपटीप टीका । इति श्रीब्रह्मतुल्ये टीपरिका यंत्रोऽधिकारो समाप्ता । अर्जुन उवाच -- श्रीभगवानुवाच - श्रीभगवानुवाच - 4995. कर्मविपाकः ॐ श्री नमो नारायणाय श्रीसूर्योवाच केन पापे भवेदन्धः केन पापे दरिद्रता । केन पापे भवेत्कुष्ठी कथं कस्य जनार्दन || १॥ प्रहारे रमते भवे श्रन्धा प्रद्रवेषु दरिद्रता । पूर्व हत्या भवेत् कुष्ठी शृणु हो पाण्डुनन्दन ॥२॥ कासी क्रीयते पापं यंत्रगृही मुच्यते । गृही क्रियते पापं पञ्चक्रोशी मुच्यते ॥ पञ्चक्रोशं क्रीयते पापं वर्ज वर्णस्य लिप्यते ॥ ३२॥ इति श्रीकृष्णार्जुनसंवादे कर्मविपाकं सम्पूर्णम् ॥ गढ बदनोर्मध्ये लिखितं केसवदास । संवत्सर १८४४ राम राम 179 4997. कर्मविपाकसंहिता .........च मम प्रभुः ॥६॥ शृणु रुण प्रवक्ष्यामि नराणां कर्मभावनाम् । देशग्रामस्य वर्णानामाचरेत्कर्म शुभाशुभम् ॥७॥ कृतं कर्म विलयं याति हत्यादोषो न मुच्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy