SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING: COLOPHON: Post-Colophonic OPENING : CLOSING : Jain Education International रचयति बहुचञ्चत्सूर्यसिद्धान्तटीका, विशदगणतिभावोदाहृति भावनीया ||११|| श्रस्योपपत्तिर्गणकैविलोक्या नृसिहदेवज्ञकृतातिरम्या । विचारसञ्चारचमत्कृतिर्या विदग्धकण्ठाभरणीकरोति ॥१२॥ विश्वनाथेन रचिता गहनार्थप्रकाशिका | चतुर्दशी ह्यभवत्तस्यां शिखा मानाधिकारिणी । सूर्यसिद्धान्तप्रदर्शन मर्हाणि • • .......... ' विश्वनाथो विरचयद् गहनार्थप्रकाशिकाम् । इति श्री दिवाकर दैवज्ञात्मजश्रीविश्वनाथ दैवज्ञविरचिते सूर्यसिद्धान्तसोदाहरणव्याख्याने गहनार्थप्रकाशके मानाध्यायः समाप्तः । ग्रन्थसमाप्तौ क्वचित्पुस्तके बीज्य (ज) साधनोपायस्तु दृश्यत इति कारणानि, ते यथा शिखा मयूराणां नागानां मरणयो यथा । तद्वद् वेदांगशास्त्राणां गणितं मूर्द्धनि स्थितम् ॥ १ ॥ न देयं तत् कृतघ्नाय वेद लिप्तावकाय च अर्थलुब्धाय मूर्खाय साहका 1 संवत् १९१२ तत्र ज्येष्ठमासे बुधवार लिखितं रामजीवण शुभं भूयात् । श्री । 4952. सूर्य सिद्धान्तस्य 'गूढार्थप्रकाशिका' टीका श्रीगणेशाय नमः | श्रीसरस्वत्यै नमः | श्रीगुरुभ्यो नमः । श्रीसूर्याय नमः | श्री यत्स्मृत्वाऽभीष्टकार्यस्य निर्विघ्नां सिद्धिमेष्यति । नरस्तं बुद्धिदं वन्दे वक्रतुण्डं शिवोद्भवम् ॥ १॥ पितरौ गोजिवल्लालो जयतोऽम्बाशिवात्मकौ । याभ्यां पञ्च सुता जाता ज्योतिः संसाध्यहेतवः ||२|| सार्वभौम जहांगीर विश्वासास्पदभाषणम् । यस्य तं भ्रातरं कृष्णं बुधं वन्दे जगद्गुरुम् || ३ || नानाग्रन्थान् समालोच्य सूर्यसिद्धान्तटिप्पणम् । करोमि रंगनाथोऽहं तद्गूढार्थप्रकाशकम् ||४|| 177 रंगनाथेन रचिते सूर्यसिद्धान्तटिप्पणे । पाताधिकारः पूर्णोऽयं तद्गूढार्थप्रकाशके || १ || सूर्य सिद्धान्तगूढार्थ प्रकाशकमिदं दलम् । रंगनाथकृतं दृष्ट्वा लभन्तां गरणकाः सुखम् ||२|| For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy