________________
176
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix,
OPENING:
CLOSING
4950. सूर्यसिद्धान्तः "किरणावली'टीकोपेतः श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।
प्रणिपत्य परं ब्रह्म सूर्याशयमहोदधेः । सारचन्द्र समुद्ध त्य करोमि किरणावलीम् ॥१॥ चित्तपावनजातीयमाधवांगभवः सुधीः ।
दादाभाई समालोच्य वराहादिकृती: स्फुटाः ॥२॥ ज्ञानप्रदेति नयनत्रयभूषितेति, त्वामदिराजतनये विबुधाः भजन्ति ॥१४॥ ये स्तुवन्ति जन्मतः श्लोकादशभिः क्रमात् । त्वामम्ब प्राप्य वासिद्धि प्राप्नुयुस्ते पर श्रियम् ॥१५॥ 4951. सूर्यसिद्धान्तस्य 'गहनार्थप्रकाशिका'
श्रीगणेशाय नमः अनर्चनाद् यस्य महेश्वरोपि कार्येषु धत्ते विभुतां न जातु। तं विघ्नविच्छित्तिकरं गणेशं सिन्दूरपूरारुणमानमामि ॥ १॥ गोदातीरे भाति गोलाभिविद्भि गोलग्रामी विप्रधामाभिरामः ।
तत्रासन मे पूर्वजाः यज्ञभास: सिद्धान्तानां एम्य एव प्रकाशः ॥२॥ स्वात्मानुरागविभवेन समस्तलोक
मारञ्जयन्बुधजनस्पृहणीयमूत्तिः । सवृत्ततादिरमणीयगुणाभिरामो,
रामो बभूव गणितज्ञसुमोलिरत्नम् ॥३॥
OPENING:
उद्वासयन्निखिललोकमहान्धकारं,
विद्यासहस्रकिरणरभितः प्रकाशः । सिद्धान्ततत्त्वविशदीकरणप्रवीण
स्तस्मादजायत दिवाकरनामधेयः ॥॥
तस्यानुजो गणकशास्त्रविचारचित्ता,
श्रीविश्वनाथचरणाम्बुजदत्तचित्तः। मत्वा परापरगुरूनथ विश्वनाथः,
सूर्योक्तिभावमधुना विशदीकरोति ॥१०॥ अमलगणकविद्योद्दामसन्दर्भकर्ता,
द्विजकुलतिलकोऽयं विश्वनाथाभिधानः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org