SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ 176 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix, OPENING: CLOSING 4950. सूर्यसिद्धान्तः "किरणावली'टीकोपेतः श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । प्रणिपत्य परं ब्रह्म सूर्याशयमहोदधेः । सारचन्द्र समुद्ध त्य करोमि किरणावलीम् ॥१॥ चित्तपावनजातीयमाधवांगभवः सुधीः । दादाभाई समालोच्य वराहादिकृती: स्फुटाः ॥२॥ ज्ञानप्रदेति नयनत्रयभूषितेति, त्वामदिराजतनये विबुधाः भजन्ति ॥१४॥ ये स्तुवन्ति जन्मतः श्लोकादशभिः क्रमात् । त्वामम्ब प्राप्य वासिद्धि प्राप्नुयुस्ते पर श्रियम् ॥१५॥ 4951. सूर्यसिद्धान्तस्य 'गहनार्थप्रकाशिका' श्रीगणेशाय नमः अनर्चनाद् यस्य महेश्वरोपि कार्येषु धत्ते विभुतां न जातु। तं विघ्नविच्छित्तिकरं गणेशं सिन्दूरपूरारुणमानमामि ॥ १॥ गोदातीरे भाति गोलाभिविद्भि गोलग्रामी विप्रधामाभिरामः । तत्रासन मे पूर्वजाः यज्ञभास: सिद्धान्तानां एम्य एव प्रकाशः ॥२॥ स्वात्मानुरागविभवेन समस्तलोक मारञ्जयन्बुधजनस्पृहणीयमूत्तिः । सवृत्ततादिरमणीयगुणाभिरामो, रामो बभूव गणितज्ञसुमोलिरत्नम् ॥३॥ OPENING: उद्वासयन्निखिललोकमहान्धकारं, विद्यासहस्रकिरणरभितः प्रकाशः । सिद्धान्ततत्त्वविशदीकरणप्रवीण स्तस्मादजायत दिवाकरनामधेयः ॥॥ तस्यानुजो गणकशास्त्रविचारचित्ता, श्रीविश्वनाथचरणाम्बुजदत्तचित्तः। मत्वा परापरगुरूनथ विश्वनाथः, सूर्योक्तिभावमधुना विशदीकरोति ॥१०॥ अमलगणकविद्योद्दामसन्दर्भकर्ता, द्विजकुलतिलकोऽयं विश्वनाथाभिधानः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy