SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON : Post-Colophonic OPENING CLOSING Jain Education International यस्या प्रसादतस्तत्त्वविवेको रचितो मया । सत्योद्बोधक इ ( । ) र्हा सैवेयं सौरवासना ॥१॥ X X X परोपकाराय कृतं मयैषा तज्ज्ञत्वमेवासितवांघ्रिपद्म । श्रतोऽर्पिता स्याः परबोधवृद्ध' 'कृपां कुरु त्वं मयि सु (प्र) पूर्णा ॥ इति श्री कलगरण सार्वभौमश्रीमन्न सिंहदेवज्ञात्मजकमलाकरविरचिता दशाधिकारान्त पूर्वखण्ड- सौरवासना सम्पूर्णा । संवत् १८०० मासोत्तममाशे चैत्रमाशे शुभे शुक्लपक्षे तिथौ & बुधवासरे लिखतं हेमराज आचार्य नगर सवाई जैपुरमध्ये लिखायतं .. ... रामजी आत्मपठनार्थम् । शुभं भवेत् । कल्याणमस्तु । श्रीरस्तु । 4949. सूर्यसिद्धान्तः सटोक: श्रीगणेशाय नमः | श्रीनृसिंहाय नमः | श्रीगुरुभ्यो नमः | श्रीसरस्वत्यै नमः । प्रत्यूहव्यूहविध्वंसका रणाय महात्मने । गणेशाय नमस्तस्मै जगतामेकसाक्षिणे ॥ १ ॥ X X नरैरर्थावबोधार्थमुपाया बहवः कृताः । वासनावगमार्थाय नृसिंहेन वितन्यते ॥३॥ X X ब्रह्मगुप्त कार्य वराहलल्ल - X सत्केशवार्य गुरुवर्य गणेश्वराणाम् । श्री भास्करस्य विविधान् गणित प्रबन्धा श्रीविष्णुसंज्ञकपितृव्यमुखारविन्दा नभ्यस्य मे मतिलता विततैव जाता ॥ ६ ॥ मल्लारिसंज्ञवदनादधिगत्य विद्याम् । सौरागमाब्धितरणाय नृणां करोमि, भाष्यप्लवं बहुविचारविशेषरम्यम् ॥७॥ 175 X For Private & Personal Use Only स्वाज्ञानादिति । भास्करोदितमसद्द्द्रुते स एवाबुधः । तत्र तेषामयमभिप्रायः भास्करेणैव पलप्रभाव्यासदलेन निघ्नी दिग्ज्योद्धृतानां पलभ्यां प्रकल्पितस्योदाहरणासरेऽभिहितं यदा क्रान्तिज्या पूर्ण । तदा खगुणश्चिन्त्यश्च शेषविधावित्यादिना कार्या तदर्थं क्रान्तिगणितोक्तया शून्यपरिभाषया अग्रासमशंक्वादीनि साधितानि । श्रन्येषामनुपातार्थं क्वचिन्न दुष्यतीति । www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy