SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 172 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) COLOPHON, Post-Colophonic OPENING: CLOSING: इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोमणी बीजगणिताध्यायः समाप्तः । ___ संवत् १८६६ वर्षे मार्गशिरे मासे शुक्लपक्षे ५ पंचमी भानुवारे अमीचन्द्रण श्रावग अजमेरा वैद्यगोत्रेण स्वपठनार्थमलिखत् यस्मात्पुस्तकात गणितप्रधानपण्डितरामबकसब्राह्मणसकाशात् सुभं भूयात् सवाई जयपुरमध्ये ।। 4940. सिद्धान्तशिरोमणिः (बीजगणितम् ) 'बालबोधिनी'टीकासहितः श्रीगणेशाय नमः। प्रों वरदमूर्तियति । ओं महेशानं गौरीगणपतियुतं शुद्धमनसा, प्रणम्य ज्ञानाम्भोनिधिमथ गुरु कायवचसा । कृपारामो मिश्रः प्रकुरुत ऋजुबीजगणिते, __ अबोधः ध्वान्तोघः प्रहरणपरोदाहृतिमिमाम् ।।१।। देशे गुर्जरनाम्नि धाम्नि यशसः स्थानेऽमदावादके भारद्वाजकुलप्रसूतिरभवत् मोढद्विजौघाग्रणीः । विद्यावेदकलामलाचलगतिः स्युर्जन्मनि बो जिता.(?) __ मिश्रः श्रीमदमन्दवन्दितपदद्वन्द्वश्चतुर्वेदिकः ॥१॥ लक्ष्मीनारायण इति मतिख्यातकीतिर्धरित्र्यां, तस्यात्मासीत् गगनगगतिज्ञाननिर्वाण एव । सूनुस्तस्याध्ययनविधिनोपात्तसिद्धान्तविद्यो, लक्ष्मीनाथानिजगुरुवराच्छीकृपारामनामा ॥२॥ भुवनात्यष्टिमेशोंके सुनभः पूणिमा गुरौ। बीजस्योदाहृतिमिमामकरोद् बालबोधिनीम् ।।३।। इति श्रीगुर्जरब्राह्मणमोढचातुर्वेदीमिश्रलक्ष्मीनारायणात्मजमिश्रकृपारामदैवज्ञविरचिते बीजोदाहरणे बालबोधिन्याख्यग्रन्थं समाप्तम् । सवत् १८९४ पौषशुक्ल प्रतिपदि गुरौ लिखितं वृजवा(सि)सिल्लुः काश्यां ललिताघट्ट श्रीगुरुभीष्ममिश्रप्रसादात् सांबसदाशिवाय नमः, ढुंढिराजाय नम:, भैरवाय नमः ।। COLOPHON: Pose Colophonic OPENING: 4941. सिद्धान्तशिरोमणिः(बीजगणितम्) कल्पावतारटीकासहितः श्रीकृष्णाय नमः । सिद्धिः श्रीगणेशाय नमः । शिवयोर्भजनातिगौरवाद् यत्सुतलीलाधृतकुजरास्यरूपम् । अपहन्तु ममान्तरं तमस्तत्सततानन्दमय महोमहीयः ॥१॥ + कदापि नैव संभ्रमः स्थितश्च भौममण्डले । अपूर्वमार्गमाश्रयन् जयत्यपूर्वभास्करः ॥५॥ X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy