SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ Oriental Rajasthan Research Institute, Jodhpur (Jodhpur Collection) CLOSING : OPENING : CLOSING Jain Education International प्रासीदसीम गुणरत्ननिधानकुम्भ:, कुम्भोद्भवाभरण दिग्ललनाललामः ॥ आशशवाजित विशेष कलानुवर्ती, श्रीकेशवः सुगणितागमचक्रवर्ती ॥६॥ तस्मादभूद् भुवनभूषणभूतमूर्तिः, श्रीमानगण्यगुणगौरव गेय कीत्तिः । ज्योतिर्विदागम गुरुगुरुसम्प्रदाय प्रज्ञातशास्त्रहृदयः सदयो गणेशः ||७|| भ्रातुः सुतस्तस्य यथार्थनामा नृसिंह इत्यद्भुतरूपशोभः । श्रवर्द्ध यद् यो जगतामभीष्टं प्रह्लादमाश्चर्यकरः सुराणाम् ||८|| तच्छिष्यो विष्णुनामा स जयति जगती जागरूक प्रतिष्ठः, शिष्टानामग्रगम्यः सुभणितगणिताम्नायविद्याशरण्यः । यद्वक्त्रन्मुक्तमुक्ताफलविमलवचो वीचिमाला गलन्तो, द्वित्राः सिद्धान्तलेशा जगति विदधतेऽज्ञेऽपि सार्वज्ञवर्गम् ॥६॥ तस्मादधीत्य विधिवद् त्रिस्कन्धं ज्योतिषं गुरोः । कृष्णो दैवविदां श्रेष्ठस्तनुते बीजपल्लवम् ॥ १० ॥ श्रव्यक्तत्वादिदं बीजमित्युक्तं शास्त्रकर्तृभिः । तद्व्यक्तीकरणं शक्यं न विना गुर्वनुग्रहम् ॥ ११ ॥ रूपकस्य नोपायश्च हरभक्ता यस्य कृतिरित्यादिर्वक्ष्यमाण ऊह्यः । मन्देस्तु हरभक्तेति स्थानेऽव्यक्तांकभक्तेति पठित्वा वक्ष्यमारण विधिना रूपाणि कल्प्यानि । शे..... ****.... 4942. सिद्धान्तशिरोमणि: ( बीजगणितम् ) ' मरीचि 'टीकासहितः श्रीगणेशाय नमः | श्रीगुरुसमर्थः नित्यानन्दज्ञानरूपं महोदं विश्वाज्ञानध्वान्तविध्वंसदक्षम् । श्रीकृष्णाख्यं सर्वदाभीष्टसिद्धयं घ्यायामीशं सर्वगं सर्वहेतुम् | १|| अथोत्तराद्धं गुरुरामकृष्ण पितृव्यपादाब्ज युगप्रसादात् । व्याख्यायते सद्गणकाभितुष्ट्य प्रज्ञानुसारेण मुनीश्वरेण || २ || द्विखण्डयोगान्मणिमेतमार्यो न जातु हर्तुं धिषणां दधातु । तोऽस्य शुद्धा खलु विश्वरूपप्रकाशिनी चारुतरा मरीचिः || १ || गंगाभैशिलन [ग] राद्गीद्दावर्यनुगती द्रयायायातः ॥ एलचपुरपमदेशे तटे पयोषाः शुभे दधिग्रामे ॥ १ ॥ ज्योतिर्विद्याविद्भिः सकलैः शिरसा सदा बुधैः धार्यः । व्यजयत यजुः श्रुतिज्ञो गणकश्चिन्तामणिर्नाम्ना ||२|| X X 173 X For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy