SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 171 COLOPHON ___इति श्रीमद्विद्वन्मुकुटमाणिक्यपदवाक्यप्रमाणपारावारीणधुरीणश्रीमन्नीलकण्ठदेवात्मजसकलविद्यानिधानश्रीमच्छीपतिदेवात्मजश्रीमच्छदाशिवदेवापराभिधानश्रीमदा. पदेवसुतभवानीगर्भजरामकृष्णदेवनिर्मिते लीलावती विवरणे मनोरञ्जनाभिधेऽङ्कपाशाधिकारः समाप्तः। 4932. लीलावतीगणितपाटी 'पद्यानुवाद'सहिता OPENING: अथै लीलावतीभाषा लिख्यते ___ दोहा- प्रणमि सिरीगुरु के चरण, बुद्धिप्रकाश सुहेत । सूत्र अरथ लीलावती, भाषामय लिख लेत ॥१॥ पाटी लीलावती रची, पंडित भास्कर सूरि । सूत्र अरथ भाषा थकी, रहै चित्त भर पूरि ॥२॥ COLOPHON, इति श्रीभास्करीयसिद्धान्तसिरोमणेः पाटोलीलावती की भाषा प्रमोचन्द्रेण श्रावग अजमेरा गोत्रेण बुधि अनुसारेण श्रीजयनगरे रचिता । दोहा- संवत अष्टादस सतक, नवनवतो अधिकाय । सुकल दौजि आषाड की, रची सुमंगल दाय ।। Post-Colophonic: पुस्तग की नकल उतारी मोतीलाल सेट लखमीचंद का पडबा वास्तै मीती जेठ वुदि १० संबत् १९२५ का तांई । समाप्त भद्रीया मे दस्कत प्रथम अभचंद मोतीलाल लीखमीचंद का सुभं भूयात् । 4933. सिद्धान्तशिरोमणि-गणितपाटी OPENING अथ बीजगणितपाटी लिख्यते । उत्पादकं यत्प्रवदन्ति बुद्धरधिष्ठितं सत्पुरुषेण सांख्याः। व्यक्तस्य कृत्स्नस्य तदेकबीजमव्यक्तमीशं गणितं च वन्दे ।।१।। पूर्व प्रोक्तं व्यक्तमव्यक्तबीजं प्राय: प्रश्ना नो विना व्यक्तयुक्त्या । ज्ञातुं शक्या मंदधीभिनितान्तं यस्मात्तस्मात् वच्मि बीजक्रियां च । २।। CLOSING : प्रासीन् महेश्वर इति प्रथितः पृथिव्या माचार्यवर्यपदवीं विदुषां प्रयातः । लब्धावबोधकलिकां तत एव चके तज्ज्ञेन बीजगणितं लघुभास्करेण ॥१॥ ब्रह्माह्वयश्रीधरपद्मनाभ बीजानि यस्मादतिविस्तृतानि । प्रादाय तत्सारमकारि नूनं सयुक्तियुक्तं लघुशिष्यतुष्टयं ॥२॥ x गणकभणतिरम्यं बाललीलावगम्यं सकलगणितसारं सोपपत्तिप्रकारम् । इति बहुगुणयुक्तं सर्वदोषैविमुक्तं गणकमिति विवृद्धय लब्धिदं प्रौढसिवयं ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy