________________
170
COLOPHON
OPENING :
CLOSING :
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendisc)
Jain Education International
जनस्य लक्ष्मणविभीषरणादिप्रमुखस्य प्रीति संतोषं जनयते । ++++ वन्दित चरणारविन्दं यस्य स तथा । शेषारिण पाटीविशेषणानि इत्यलमतिविस्तरेण ॥१॥
इति श्रीमद्देवज्ञपण्डित सूर्यविरचितायां गणितामृतक पिकायां लीलावतीविवृती श्रीघटी व्यवहारः । श्रीशः शरणम् ।
वन्दे तं देवसंदेहसंदोहहररणक्षमम् । प्रभुं प्रभूतविभवं भवानी भवमन्वहम् ॥
4931 लीलावतीटोका 'मनोज्ञा' श्रीगणेशाय नमः ।
ज्योतिर्लोचन इन्दुमलिरखिलान्प्रासूत लोकानिमां
स्तां देवीं निजवामकायकलितां स्वाङ्गं दधत् पुत्रकौ । गङ्गामूर्द्ध (नि) यश्च दिङ मितकरं सन्तोष (य) न् दिक्पतीन्,
दिश्याद्वो वरदानतः स च शिवस्तुष्यञ्छिवं सर्वदा ॥ १ ॥ भगवन्तसिह जलधेर्जातः श्रीबार्णासहविधुः । सम्प्राप्तजीविकस्तस्मात् काश्यां रामकृष्णबुधः ॥ २॥ दुर्गमकोsहं हिताय बोधाय जनतायाः । लीलावतीविवरणं सुमनोरंजनमिदं तनुवे ||३|| लीलावती सुगहना शक्या नैव कथंचन । उपायेन वशीकर्तुमिति सर्वत्र निश्चितम् ॥ १॥
देवसुतत्वेन धृत्वोभयसमांशकम् । मनोरञ्जनमात्रेण रामकृष्णस्तथाऽकरोत् ॥ २ ॥ श्रात्रयगोत्रे सुतरां पवित्रे गोपालदेवो विबुधारिदेवात् । प्रभूदभूमिः प्रतिवादजन्मनां पराभवानां भुवनैकमान्यः || ३ || तस्मादभूच्छास्त्रविदां वरिष्ठः श्रीनीलकण्ठोऽचितनीलकण्ठः । तस्माद्भूत् पण्डित मण्डलीजित् श्रीश्रीपतिः श्रीपतिसक्तचेताः ॥ शेषपन्नगगवी रुचिरैकसक्ता तर्कनीतिरदनोपनिषत्सुवक्षा । ज्योतिषानयन नेत्र मनोभिरामच्छन्दसां चितिपदा सकलागमांगी ||५|ा + +
+
सदाशिवोऽस्ति तत्पुत्रः समचितसदाशिवः । शब्दधर्मनयाभिज्ञ श्रापदेवापराभिधः ॥ ७ ॥
तदंगजन्मना रामकृष्णदेवेन निर्मितम् । लीलावतोविवरणं मनोरञ्जनसंज्ञकम् || ८ ||
संप्रार्थयेऽहं सततं कृताञ्जलिर्निर्मत्सरा ये निवसन्ति लोके । संशोध्य संशोध्य कृति मदीयां विपश्चितस्ते परिशीलयन्तु ॥ ६॥
For Private & Personal Use Only
www.jainelibrary.org