SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 169 COLOPHON: Post-Colcphonic OPENING: CLOSING: श्रीमद्राजाधिराजप्रभुवरजयसिंहस्य तुष्टयं द्विजेन्द्रः, श्रीमत्सम्राट् जगन्नाथ इति समविधारूढितेन प्रणीते । ग्रन्थेऽस्मिन्नाम्नि रेखागणित इति सुकोणावबोधप्रदातर्यध्यायोऽध्येतृमोहाय ह इह विरति षनसंख्यो गतोऽभूत् ।। समाप्तोऽयं ग्रन्थः । भाद्रपदकृष्ण १२ सं० १९२० लि. बद्रीनाथगौड ब्रा० 4929 लीलावतीगणितपाटी सटीका श्रीसूर्याय नमः । नत्वाब्धिजापतिगणेशसरस्वतीनां, पादाम्बुजानि परशूपपदो हि रामः । लीलावतीविवरणं प्रकरोति तच्च, विद्वज्जनाः स्वमतितः परिशोधयन्तु ॥१॥ शिष्टाचाराहवतानमस्काररूपं मंगलमाचरन्प्रयोजनाभिधेये प्रतिजानीते - प्रीति भक्तजनस्य यो जनयते विघ्नं विनिघ्नं स्मृत. स्तं वृन्दारकवृन्दवन्दितपदं नत्वा मतंगाननम् । पाटीं सद्गणितस्य वच्मि चतुरप्रीतिप्रदां प्रस्फुटां, __ संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीलावतीम् ॥१॥ अष्टो व्याकरणानि सप्तभिषजां व्याचक्षते संहिताः, __षट्तकं गणितानि पञ्च चतुरो वेदानधीते स्म यः । तन्त्राणां त्रितयं द्विपञ्च बुबुधे मीमांसयोरन्तरं, सद्ब्रह्म कमगादगाधमहिमा योऽस्याः कविर्भास्करः ॥१३॥ इति श्रीभास्कराचार्यविरचिता लीलावती नाम संज्ञापाटी समाप्ता। सूत्रसंख्या... उदाहरणसंख्या 'लीलावतीसटीकसंख्या। त्यक्तं न यत्र समपेक्षितमर्थजातं, ___नो वा किमप्यनुपयुक्तमतं व्यलेखि । रामोत्तरेण परशूपपदेन तच्च, लीलावतीविवरणं कृतिनां मुदेऽस्तु । इति श्रीहर्षसूनु-परशुरामस्य कृतौ लीलावतीविवरणेऽङ्कपाश: समाप्तः । शुभं वो भवतु । नागे वहीं व्योमवस्वीन्दुसंख्ये वर्षे मासे स्यानभः कृष्णपक्षे । अष्टम्यां वै सौरिवारान्विते द्राक् दुर्गादत्तो मूरुजिस्को लिलेख । शुभं भूयात् । 4930 लीलावती-टीका 'गणितामृतकूपिका' . ......'नने यस्य तमेवंविधमतिस्थूलतरं कुंभकर्ण विनिघ्नन् नाशयन् भक्त COLOPHON: Post-Colophonic OPENING, . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy