SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ___168 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING : (f.20) COLOPHON Post-Colophonic OPENING: 4915 बीजवासनाभाष्यम् ...'ज्य० उक्तवद्व्यवकलनफलेन ३ भाव्यमित्युपपन्नम्। च्युतं शून्यतस्तद्विपर्यासमेतीति । एवं योज्ययोजकयोवियोज्यवियोजकयोश्च धनत्वप्रकल्पयुक्तिरुक्ता. तथोभयो ऋणत्वमपि प्रकल्प दृष्टव्या । एकस्य धनत्वमितरस्यर्णत्वमिति कल्पने तूप. चयापचयोरन्यथात्वेनोपपत्तिद्रष्टव्यत्यलं विस्तरेगा । इति श्रीमन्मार्तण्डात्मजप्रकटस्थगोकुलग्रामनिवासी श्रीमत्प्रचण्डपाण्डित्यमण्डितोद्दण्डपण्डितमण्डलीमण्डनबलभद्र भट्टात्मजमाधवभट्टसुतव्रजनाथभट्टसूनुना गणकमण्डलीमण्डनेन ज्योतिविनितान्ततोषहेतवे विरचितं बीजवासनाभाष्यं सकलसन्देहापनोददक्षं श्रीमत्प्रचण्डप्रतापसार्वभौमरामसिंहराज्येऽम्बावत्यां अम्बिकेश्वरपुर्यामंकात्र नप १६०६ मिते शके चैत्रशुक्लपक्षे गुरौ सप्तम्यां समाप्तिमगमत् । ___संवत् १७७६ शाके १६४१ प्रथम आश्विनकृष्ण १२ सोमे लि० इन्द्रमणिना । 4926 रेखागणितम् श्रीगणेशाय नमः । गणाधिपं सुराचितं समस्तकामदं नृणाम् । प्रशस्तभूतिभूषितं स्मरामि विघ्नवारणम् ॥१॥ x श्रीगोविन्दसमाह्वयादिविबुधान्वृन्दाटवीनिर्गतान्यस्तत्रैव निराकुलं शुचिमनो भावस्स्वभक्त्या।ऽनयत् । म्लेक्षान्मानसमुन्नतान्स्वतरसा निर्जित्य भूमण्डले, जीयाच्छीजयसिहदेवनृपतिः श्रीराजराजेश्वरः ।।३।। करं जनाईनं नोम दूरीकृत्य स्वतेजसा । भ्राजते दुःसहोऽरीणां यथा गृष्मो दिवाकरः ।।३।। येनेष्टं वाजपेयाचे महादानानि षोडश । दत्तानि द्विजवर्येभ्यो गोग्रामगजवाजिनः ।।५।। तस्य श्रीजयसिंहस्य तुष्टयं रचयति स्फुटम् । द्विजस्सम्राट्जगन्नाथो रेखागणितमुत्तमम् ॥६॥ अपूर्व विहितं शास्त्र यत्र कोणावबोधनात् । क्षेत्रषु जायते सम्यग्व्युत्पतिर्गणिते तथा ॥७॥ शिल्पशास्त्रमिदं प्रोक्तं ब्रह्मणा विश्वकर्मणे। पारम्पर्यदशादेतदागतं धरणीतले ॥१॥ तदुच्छिन्नं महाराज-जयसिंहाज्ञया पुनः । प्रकाशितं मया सम्यक् गणकानन्दहेतवे ॥२॥ X CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy