SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 163 यस्या ध्यानप्रसादात् प्रभवति पुरुषः सर्वकार्यस्य सिद्धि, कतु तं देववन्द्यं स्फुरदुरगवरास्फारभारं गणेशम् ॥१॥ भारद्वाजपवित्रगोत्रतिलकश्रीपद्मनाभोऽभवद्, वेदव्याकृतिनाटिकागमकथालङ्कारपारंगमः । तत्पुत्रो गुणभूषितश्रमभवत् सारंगनामा भिषक्, येन प्राणगदो गदैरपहृतोऽसौ सर्वविद्यालयः ।।२।। तत्पुत्रकेयदेवोऽस्ति वैद्य विद्याविशारदः । नाम रत्नाकरो येन कृतोऽन्यो नामसागरः ॥३॥ नाम रत्नाकरोक्ताना द्रव्याणां च रसादिषु । ग्रन्थोऽयं क्रियते तेन पथ्यापथ्यविबोधकः ॥४॥ इति श्रीवैद्यकेयदेवविरचिते पथ्यापथ्यविबोधके मिश्रवर्गे अष्टमप्रभावः समाप्तोयं निघंटुः । संवत् ऋषिवसुव्यसनभूप्रमितवर्षे अश्वनि सुदि ११ एकादशी कर्मवाटयां शुभं भवतु। COLOPHON: Post-Colophonic OPENING CLOSING COLOPHON 4791. प्रकारान्तर-बालग्रह चिकित्सा श्रीपार्श्वनाथाय नमः। प्रथापि ग्रन्थान्तराद् बालग्रहचिकित्सा कथ्यते नमस्कृत्य जिनेन्द्रस्य चरणाम्भोरुहद्वयम् । ग्रहाणां विकृतेः शान्ति वक्ष्ये बालनिरोधिनाम् ॥१॥ पूज्यपादमिदं लिख्य शिशोर्बलिविधानकम् । शान्तिकं पौष्टिकं चैव कुर्यात्क्रमसमन्वितम् ।। इति प्रकारान्तरबालग्रहः समाप्तम् । 4801. बह्मकल्पः ओं श्रीरामाय नमः । श्रों महादेव उवाच । प्रोम् । शृणु षण्मुख तत्त्वेन रहस्यं दुर्लभं परम् ।। मोक्षस्यार्थं च काम्याथ कार्याथं च विशेषतः ॥१॥ ब्रह्मवृक्षस्य बीजानि विकृणो कृत बुद्धिमान् । अथ धात्रीरस्येनैव अजाक्षीरेण भावयेत् ।।२।। एवमेत[तन]मयाख्यातं तव स्नेहेन षण्मुख । रसायनपरं दिव्यं त्रिदशैरपि दुर्लभम् ॥११॥ [५२] इति श्रीब्रह्मकल्पः ॥११॥ OPENING: CLOSING: COLOPHON 'Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy