SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ 162 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING: 4784. पथ्यलंघननिर्णयः श्रीगणेशाय नमः। श्रीसर्वशं नमस्कुर्वे तापत्रयनिवारकम् । चतुर्गतिप्रहरिं सर्वसौख्यप्रदायकम् ।।१।। + + महोपाध्यायतिलकान् श्रीदयातिलकाभिधान् । सद्गुरून् ज्ञानदान् विज्ञान् प्रणमामि मुहुर्मुहुः ॥३॥ + + ब्रह्म शो गरुडध्वजो भृगुसुतो भारद्वजो गौतमो, हारीतश्चरकोऽत्रिकः सुरगुरुर्धन्वन्तरिर्माधवः । नासत्यो नकुलः पराशरमुनिर्दामोदरो वाग्भटो, येऽन्ये वैद्यविशारदा मुनिवरास्तेभ्यः परेभ्यो नमः ।।८।। प्रात्रेयधन्वतरिसुश्रुतानां नासत्यहारीतकमाधवानाम् । सुषेणदामोदरवाग्भटानां दस्रस्वयम्भूचरकादिकानाम् ॥६॥ विलोक्य शास्त्राणि ततो हृतानि पद्यान्यवद्यानि लिखामि नूनम् । तत्तन्निबन्धेष्वकृतश्रमाणां, सुभावुकानां भिषजां हिताय ॥१०॥ द्विनन्दमुनिभूवर्षे (१७९२) माघमासे शुभे दले । शुक्ल प्रतिपदायां च भृगोश्चैव तु वासरे ॥१०॥ श्रीजयपुरवरे रम्ये राज्ये जयसिंहभूपतेः । सम्पूर्णी हि कृतो ग्रंथः पथ्यलंघननिर्णयः ॥११॥ वाचकदीपचन्द्रेण वैद्यानां सुखहेतवे । कपोलकल्पनं नास्ति किञ्चिदत्र विलेखितम् ।।१२।। CLOSING: शरेभेभेन्दुभाग्वर्षे भाद्र मास्यसिते दल । शंकरस्य तिथौ चन्द्र पथ्यलंघननिर्णयः ।। शंकराख्येण विप्रेण शोधितो बुध्यतां बुधैः ॥१४॥ इति श्रीपथ्यलंघननिर्णयः समाप्तः।। मि । चेत्रसुदि १२ । सं० १९३७ पं० तिलकसौभाग्येन लिपीकृतम् । COLOPHON Post-Colophonic OPENING. 4789 पथ्यापथ्यविबोधकः श्रीधन्वन्तराय नमः। नत्वक विश्वरूपं त्रिभुवनशरणं स्वर्गमोक्षकहेतुं, शंभुं वाग्देवतां च व्यवहरति यथा विश्वमेतन्नितान्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy