________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
161
OPENING :
4761. तैलपरीक्षा सटीका पूर्वस्यां वर्द्धते बिन्दुः तैलस्य प्रसरो यदि ।
आरोग्यतां तदा नूनं रोगा नैवायुष तुटि ॥ पूर्वदिसि तेल को बिंदु प्रस करै तो रोगी को रा(रो)ग जाई ॥१॥
श्वेतोत्पलं यदा मूत्र दृश्यते परिचेष्टितम् । चिकित्सा तस्य कर्तव्या कथिता रुद्रयामले ।।१।। मूत्र मांहि कमलो आकार दीस तो रोगी मरई नही ।। इति तैलपरिषा टीका संपूरणम् । श्रीरस्तु । कल्याणमस्तु । श्री।
CLOSING:
COLOPHON:
OPENING,
CLOSINGH
4765 त्रिशती
श्रीगणेशाय नमः। प्रणम्य बटुकं देवं सर्वसिद्धि फलप्रदम् । सर्वेषां धाममाश्रित्य त्रिशती वक्ष्यते मया ॥१॥ ज्ञात्वैवं सर्वतन्त्राणि दासेन स्वल्पविस्तरात् ।
सर्वलोकहितार्थाय कृता त्रिंशतिका शुभा ॥३०२॥ इति श्रीजगुपण्डिततनयवासकृतायां त्रिशतिकायां रसायनवाजीकरणं समाप्तं ।
संवदि १८५६ वैशाष शुदि १४ रविवारे लिखितं देवदत चिरंजी संकर पठनार्थ।
COLOPHON:
Post.Colophonic
OPENING
CLOSING:
4775. द्रव्यावली-समुच्चयः
श्रीगणेशाय नमः । कृष्णत्विषेऽरिष्टविदारकाय तुभ्यं जगल्लोचनलोपनाय ।
श्रीपार्श्वनाथाय सनातनाय नमो नमस्ते पुरुषोत्तमाय ॥१॥ अनन्तपारस्य विगृह्य गृह्यात् सारं चिकित्सागमसागरस्य । उक्तो मया सम्प्रति कल्पयोगा द्रव्यावली नाम समुच्चयोऽयम् ॥२॥
इति द..... रखिलं नि "ज्ञानमुत्तमम् ।
भिपजांथं बुद्धिवृद्धयर्थं धन्वन्तरै (रि) विनिर्मितम् ॥१॥ इति धन्वन्तरिकृतौ गुणनाम निघण्टुः समाप्तः ।
प्रयं कृतो महेन्द्रेण वैद्यकृष्णस्य सूनुना। सूत्रसम्बन्धवर्गाद्यो निघण्टुः स गुणोत्तरः ॥१॥
इति श्रीनिर्घण्टुद्रव्यावली सम्पूर्णम् । संवत् १७०६ वर्षे चैत्रशुक्लपूर्णमास्यां सोमवासरे। लिखितं उदयपुरमध्ये । श्रेयोऽस्तुः । लेखपाठकयोः । शुभं भवतु । कल्याणमस्तु । श्रीरस्तु ।
COLOPHON:
Post-Colophonic
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org