SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 160 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendian भक्त्या देवेन्द्रनेत्र व्रजमधुपमुदा चुम्बितं चित्ररूपं, वन्देऽहं सत्फणीन्द्र स्तुतिरवरटितं श्रेयसे शर्मसिद्धी ॥१॥ CLOSING: COLOPHON: Post-Colophonic OPENING, CLOSING: COLOPHON: अथातः संप्रवक्ष्यामि उड्डीशं ज्ञानमुत्तमम् । व्याधिदारिद्रहरणं जरामृत्युविनाशनम् ।।४।। कृष्णसुना नवानीतं लिप्यं युग्मांह्रिपादुका । कूठातनजलोपरि क्षिप्र भ्राम्यति लोकस्य कौतुकं परमम् ॥३६॥ इति श्रीउड्डीशकल्पं सम्पूर्णम् शुभमस्तु । लिखितं मीत रामनारायनः पठनार्थं लाला घासीराम वयाने मध्ये कार्तिक शुक्ला ४ भृगुवासरे संवत् १९२७ रां म 4758. चिकित्साकलिका न मानेन विना युक्तिव्याणां जायते क्वचित् । अतः प्रयोगकार्यार्थ मानमत्रोच्यते मया ॥१॥ व्याघ्री बृहत्पंशुमती स्वदंष्ट्रा, संयुक्तमेभिरिति तत्कथितं कनीयः । पित्तानि लोल्वणविकारहरं गणाभ्या माम्यां भवेदिति गणो दशमूलसंज्ञः ।। १८॥ इति गणपाठश्चिकित्साकलिकायाः श्रीः स्तात् सर्वेषाम् । 4760. ज्वरतिमिरभास्करः . ..'ऋषभं तद्वदन्न'षु चूर्णकम् । गोधूमे कुंकुमाख्यं च नीलिका सलिलेषु च ॥ सर्वोषधीषु ज्योतिष्कं लतासु ग्रन्थिकं तथा । ऊपरं क्षेत्रभूमीषु पर्वतेषु शिलाजतु । पर्वासंज्ञप्रसूनेषु शाके विन्द्यान्मधूपकम् । देशे श्रीमेवपाटे रसयुगशरभूमानवर्षे दशम्यां, शुक्लायामाश्विनस्य त्रिदशगुरुदिने योगिनीपत्तनस्थः । पे श्रीराजमल्ले विलसति वसुधामण्डले कुम्भसूनुः, ___ कायस्थचामुण्डनामा ज्वरतिभिरहरं भास्कर संव्यधत्त । इति श्रीचामुण्डकृते ज्वरतिमिरभास्करे ज्वरोपद्रवः चिकित्साशास्त्रपरिपूर्णता नाम षोडशोध्यायः ॥१६॥ संवत् १७४३ वर्षे भाद्रवा वदि ६ दिने सोमवासरे लिखितं । पुस्तकं लिखितं । ग्रंथश्लोकसंख्या १२८५ । श्रीरस्तु । लेखकयो: शुभं भवतु । OPENING (f. 2) OPENING: CLOSING : COLOPHONE Post-Colophonic Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy