SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 164 OPENING: COLOPHON Post-Colophonic : OPENING: (f.104) CLOSING : Catalogue of Sanskrit & Prakrit Manuscripts Pt II-B ( Appendix) Jain Education International 4810. योगचिन्तामणिः सबालावबोधः नमः श्रीविघ्नच्छिदे यत्र वित्रासमायान्ति तेजांसि च तमांसि च । महीयस्तदहं वन्दे चिदानन्दमहं महः ॥१॥ X X X पाक चूर्ण-गुटी-क्वाथ घृत-तैल-समिश्रकाः । अध्यायाः सप्त वक्ष्यन्ते ग्रन्थेऽस्मिन् सारसंग्रहे || ४ || प्राप्ताः प्रसिद्ध [[:] सर्वत्र सुखबोधाश्च ते यतः । पाठः संगृह्यते मया ॥५॥ अतः श्रीमन्नागपुरीयतपो गणराज श्रीहर्ष की त्तिरिसंकलिते श्रीयोगचिन्तामणी वैद्यकसारसंग्रहे मिश्रकाध्यायः सप्तमः सम्पूर्णः । श्री बृहत् खरतरगच्छीयवाचनाचार्य रतनराज गणिशिष्यगणक • बालावबोधः समाप्तः श्रीयोगचिन्तामणिनामा वैद्यक सम्पूर्णः संवत् १७२४ वर्षे कार्तिक सुदि २ बुधवारे श्रीकालूग्रामे पं० रंगविमललिखितं शुभं भवतुः ॥श्रीरस्तुः । 4816. योगरत्नसमुच्चयः नकस्य च । नामाश्चतुः पलान् कृत्वा सूक्ष्मे लाया वस्तथा ॥ ६ ॥ सितोपला सहस्र च चूर्णितं तुलयाधिकम् । तैलस्याद्वौढकं तत्र दद्यात् त्रीणि च सर्षपा ॥१०॥ इति तटसुतचन्द्रविरचिते योगरत्नसमुच्चये गदश्य (शा) न्त्याधिकारे विषशान्त्याधिकारे विषतन्त्रं समाप्तं छ । अथातो रसायनतन्त्रं व्याख्यास्यामः । छः X 'यन सिहकृतः पूर्वे वयसि मध्ये वा मानुषस्य रसायनम् । प्रयुञ्जीत भिषक् प्राज्ञः स्निग्धशुद्धतनोरहा ॥१॥ X X हरीतकीनां चूर्णानि सैन्धवामलकं गुडम् । बचा विडंगरजनी पिप्पली विश्वभेषजम् ॥३॥ पिवेदुष्णाम्भसा जन्तुः स्नेहस्वेदोपपादितः । तेन शुद्धशरीराय कृत संसर्ज - For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy