SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING : तस्यामभूत्संकलकायिथयाभिरामः कायस्थवंशसरसीरुहकाननार्कः । कामाधिकोत्तमधनान्वितिमार्गणैषा भास्वद्गुणौघमहिमोदयनागनामः ॥ ८॥ + Jain Education International प्राप्तोदयो गजपतिप्रवरोदयादेः, स्फूर्जत्प्रभावमहिमामर सिंहभानुः उत्सादयन्नपि समस्तमनः प्रवृत्ति, + चित्रं न जातु जनतापमयं तनोति ||२३|| + येनाशेषशकोत्तमात्प्रविलसत्प्रौढप्रतापानल ज्वालालीढसमस्त वैरिनिवहारण्यात्पदं प्रोत्ततम् । लब्ध्वा श्रीर्महमद्दखानु[सु] नृपात्प्रत्यर्थ कान्ताननो दञ्चच्चन्द्रपराभवाय सततं शौर्येण सूर्यायितम् ।। २५ ।। सौन्दर्येण मनोभवो न हि यतो नो संयमिद्देषण इचन्द्रो नैव यतः कलंकरहितो दस्रो [sपि]नको यतः । भूमी संचरतीति वामनयनाचेतोहरं न क्षमा, वक्तु यं कवयोsपि स क्षितितले प्रोद्भासते लक्ष्मणः ।। २६ ॥ + + सन्त्येव निर्मलगुणाः सदसद्विवेकं दृष्ट्वा सुश्रुत-वाग्भटाऽत्रि- चरकाचार्योंदिताः संहिता भेडाचार्यमतं विलोक्य बहुशः नित्यनाथादिभिः । प्रोक्तं चापि विविच्य सर्वमखिलं सारं गृहीत्वा ततो ग्रन्थं नाम सुलक्षणोत्सवमिमं ब्रूते सुधी लक्ष्मणः ||३०|| + + + कुर्वन्ति ये परगुरणान्प्रथयन्ति सन्तः । सेत्ये च ( सन्त्येव ) दुग्धजलभेदविधानदक्षा स्तम्बन्ति मानसगुणानपि शुभ्रपक्षाः ॥ ३२ ॥ + कायस्थ माथुरकुलान्वितकल्पवृक्षः, इति श्रीमाचुरकायस्थ वंशावतंसामरसिंहात्मज - श्रीलक्ष्मणोत्सवे ग्रंथे वंशवनो नाम प्रथमोल्लासः । नौदार्यगाम्भीर्यविवेकधैर्य दाक्षिण्यशीला दिगुणैक केमेः । ज्येष्ठस्तनूजोऽमरसिंघनाम्ना सर्वातिदुः पारसमुद्रसेतोः ॥ १॥ श्रीलक्ष्मणो(रणः) सकललोकहितैकदक्षः । 157 For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy