________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING :
तस्यामभूत्संकलकायिथयाभिरामः कायस्थवंशसरसीरुहकाननार्कः । कामाधिकोत्तमधनान्वितिमार्गणैषा भास्वद्गुणौघमहिमोदयनागनामः ॥ ८॥
+
Jain Education International
प्राप्तोदयो गजपतिप्रवरोदयादेः,
स्फूर्जत्प्रभावमहिमामर सिंहभानुः
उत्सादयन्नपि समस्तमनः प्रवृत्ति,
+
चित्रं न जातु जनतापमयं तनोति ||२३||
+ येनाशेषशकोत्तमात्प्रविलसत्प्रौढप्रतापानल
ज्वालालीढसमस्त वैरिनिवहारण्यात्पदं प्रोत्ततम् । लब्ध्वा श्रीर्महमद्दखानु[सु] नृपात्प्रत्यर्थ कान्ताननो
दञ्चच्चन्द्रपराभवाय सततं शौर्येण सूर्यायितम् ।। २५ ।।
सौन्दर्येण मनोभवो न हि यतो नो संयमिद्देषण
इचन्द्रो नैव यतः कलंकरहितो दस्रो [sपि]नको यतः । भूमी संचरतीति वामनयनाचेतोहरं न क्षमा,
वक्तु यं कवयोsपि स क्षितितले प्रोद्भासते लक्ष्मणः ।। २६ ॥ + +
सन्त्येव निर्मलगुणाः सदसद्विवेकं
दृष्ट्वा सुश्रुत-वाग्भटाऽत्रि- चरकाचार्योंदिताः संहिता
भेडाचार्यमतं विलोक्य बहुशः नित्यनाथादिभिः । प्रोक्तं चापि विविच्य सर्वमखिलं सारं गृहीत्वा ततो
ग्रन्थं नाम सुलक्षणोत्सवमिमं ब्रूते सुधी लक्ष्मणः ||३०|| + + +
कुर्वन्ति ये परगुरणान्प्रथयन्ति सन्तः ।
सेत्ये च ( सन्त्येव ) दुग्धजलभेदविधानदक्षा
स्तम्बन्ति मानसगुणानपि शुभ्रपक्षाः ॥ ३२ ॥
+
कायस्थ माथुरकुलान्वितकल्पवृक्षः,
इति श्रीमाचुरकायस्थ वंशावतंसामरसिंहात्मज - श्रीलक्ष्मणोत्सवे ग्रंथे वंशवनो नाम प्रथमोल्लासः ।
नौदार्यगाम्भीर्यविवेकधैर्य दाक्षिण्यशीला दिगुणैक केमेः ।
ज्येष्ठस्तनूजोऽमरसिंघनाम्ना सर्वातिदुः पारसमुद्रसेतोः ॥ १॥
श्रीलक्ष्मणो(रणः) सकललोकहितैकदक्षः ।
157
For Private & Personal Use Only
www.jainelibrary.org