SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ____166 156 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) भूमीशो मल्लदेवो जगति विजयते वैरिभिः प्रार्थ्यसेव्यो, दानाम्भ:कुम्भरिक्तीकृतमिव जलधिभ्रान्तिसत्वाधिदेवः ।।६।। तेनायुर्वेद रत्नाकरबहुमथनात्कारितो दृष्टयोगो ग्रन्थोऽयं भूरियुक्त्या कुलगदिगदहृत्मल्लदेवः प्रकाशः। यं दृष्ट्वा वैद्यविद्याकुलनिजमतियुकस्वस्थववैद्यपुत्रो, राजानं वा जनं वा मुनिजनपथ वा वीतरोगं करोतु ।।७।। COLOPHON: निर्मथ्य मल्लदेवेन मल्लप्रकाशनामाऽयं कारितः संग्रहः शुभः ।।१०। इति मल्लप्रकाश नाम लोकनाथविरचितं सम्पूर्णोऽभवद् ग्रन्थः । संवत् १८८६ मिति जेष्टसुदि २ लिपिकृतं देवदत्त चिरंजीव शंकर रामरत्न-रामकंवार-राधावलभ पठन अर्थ । Post-Colophonic OPENING (f.2) CLOSING 4705, रत्नसागरः एलाकुष्टविडगानि शताह्वा चित्रकं वला। दन्ती रसाञ्जनं चेति लेपः कुष्ठविनाशन[:]" योगतरंगिण्याम-विडंगडगजाकुष्टनिशासिंधूत्थसर्षपैः। धान्याम्बुपिष्टैलेंपोऽयं दद्र कुष्ठविनाशनः ।। खसफलशुण्ठीक्वाथः षोडशशेषे गुडेन निशि पीतः । कुरुते रतेन पुंसां रेत: पतनं विनाम्लेन । चटकाण्डं तु संगृह्य नवनीतेन पेषयेत् । तेन प्रलिप्तपादस्य शुक्रस्तम्भः प्रजा.. 4707: लक्ष्मणोत्सवः श्रीधन्वन्तराय नमः। प्रणतविबुधमौलिस्फाररत्नांशुगर्भा चरणनखरभासो भाति यो भक्तिभाजाम् । दधदभिमतसिद्धय कल्पवल्लीरिवाग्न्याः, स जयति गजवक्त्रो दाननीरप्रसक्तः ॥१॥ x नमन्महीभृद्भुजमौलिमालासवलत्परागारुणपादपद्म । तस्मिन् क्षितौ राज्यपदं दधाने ग्रन्थः कृतः श्रीमहमदखानः ।।६।। प्रास्ते पुरी सर्वजगत्प्रसिद्धा निवासलोभादिव यत्र विष्णुः । जन्माददे सर्वसती विहाय त्रैलोक्यवन्द्या मथुरेति नाम्ना ॥७॥ OPENING X Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy