SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 155 CLOSING : प्रवक्ष्यामि मुनिश्रेष्ठ शृणुष्वेकानमानसम् (सः) । यदुक्त शम्भुना पूर्व वास्तुशास्त्र पुरातनम् ॥३॥ पराशर[:] प्राह बृहद्रथाय बृहद्रथः प्राह च विश्वकर्मणे । सुविश्वकर्मा जगतां हिताय, प्रोवाच शास्त्र बहुभेदयुक्तम् ।।४।। स विश्वकर्मा जगतो हिताय[1] कश्यत्पुनः । वासुदेवादिषु पुनर्भू लोकं भक्तितोऽब्रवीत् ।।६३।। इदं पवित्र परमं रहस्यं यः पठेन्नरः । न स्यादवितथा वाणी स संसत्संवदाम्यहम् ॥६४।। अथ स विमलविद्यो विश्वकर्मा महात्मा, सकलगुणवरिष्ठः सर्वशास्त्रार्थवेत्ता । सकलसुरगणानां सूत्रधारः कृतात्मा, भुवननिवसतां यच्छास्त्रमेतच्चकार ॥६५॥ इति ब्रह्मोक्तविश्वकर्मप्रकाशे विश्वकर्मणोक्तवास्तुशास्त्र त्रयोदशोध्यायः समाप्तः १३। शुभमस्तु । COLOPHON : OPENING: 4673. मदनमुकुटम् प्रों नमो मकरध्वजाय । तियलोयं कुसुमसिलीमुहेण जो जिणई तणु विमुक्को वि । सो भीमरूवतवभंगकारिणो जयो पंचसरो ॥१। सो जयउ मयणराओ अलिउलकुलबहुलपरियणो जस्स । मलयानिलमत्तगयंदसंठिो कुसुमधयधरणो ॥२॥ णासेण मद्दणेण विसिहण जुर्व वह वइट्ठाणयाणं पि । घणकठिणपीरणतुंगं सत्तदिणाभितरे गुणं ।।७७।। इय[मय] रण मउडे छट्ट' परिच्छेयं सम्मत्ता ।। CLOSING : COLOPHON OPENING: (f. 13) CLOSING : 4689. मल्लप्रकाशः .........षितं वालविल्वं सगुडनागरम् । हन्ति सर्वानतीसारान ग्रहणीमतिदुस्तराम् ।। इति पंचकषायः । आसीद् योधपुर पुरन्दरपुरी पूर्णार्थकामे पुरा, गीर्वाणागमगानमालवगणागीतः स गांगेयवत् । गंगागोगुणपानदानरसिको राठोडराजो भुजः, असद् (प्रासीद्) भूपशिरोमणिव जलसत्पादारविन्दं कृती ।।५।। तत्पुत्र पूर्णसत्रसुरसरिदमलांभः पवित्र मित्र स्तेजोभिः प्रीतमित्रं मदनरसकलाकल्पनावान कलत्रः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy