SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ 154 CLOSING & COLOPHON OPENING : CLOSING : COLOPHON : Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix) Post-Colophonic OPENING : Jain Education International इति श्रीमद्राठोडकुल दिनकर महाराजाधिराजश्री कर्णसहात्मजजयश्रीविराजमानचतुःसमुद्रमुद्रावच्छिन्न मेदिनी प्रतिपालनचतुरवदान्यताग्रेशनिर्जितचिन्तामणिख प्रतापतपितारिवर्गधर्मावतार श्री ५ महाराजाधिराजश्रीमदनूपसिंहप्रमोदितश्रीमही महेन्द्रमौलि -1 मुकुटरत्न कि रणनीराजितचरणकमलश्री साहिजहांस भा मंडन संगीत राजजनार्द्दन भट्टाङ्गजानु ष्टुप् चक्रवर्तिसंगीतराजभावभट्टविरचिते श्रीश्रनूपसंगीतरत्नाकरे रागाध्यायो द्वितीयः समाप्तः || २ || छ । 4642. राजवल्लभ-वास्तुशास्त्रम् श्रीगणेशाय नमः । श्रानन्दं वो गणेशार्कविष्णुगौरी महेश्वराः । देवाः कुर्युः श्रियं सौख्यमारोग्यत्वं गृहे सदा ॥ १ ॥ + + + स्त्रीपुत्रादिकभोगसौख्यजननं धर्मार्थकामप्रदं, जन्तूनां लपनं सुखास्पदमिदं शीताम्बुधर्मापहम् । वापी देवगृहादिपुण्यमखिलं गेहात् समुत्पद्यते, हं पूर्वमुशन्ति तेन विबुधाः श्रीविश्वकर्मादयः ||५|| श्रीमदपाटे नृपकुम्भकर्णस्तदंघ्रिराजीव परागसेवी । स मण्डनाख्यो भुवि सूत्रधारस्तेन कृतो भूपतिवल्लभोऽयम् ||४३|| गणपति गुरुभक्त्या भारतीपादतुष्टया, मुनिमतमिदमुक्तं वास्तुशास्त्र सुवृत्तम् । गणितममितसारं शाकुनं सारभूतं, भवतु चतुरयोग्यं विश्वकर्मप्रसादात् ॥ ४४ ।। इति श्रीवास्तुशास्त्र' राजवल्लभमण्डने शाकुन लक्षणं नाम चतुर्दशमोऽध्यायः शुभमस्तु । संवत् १९०६ मासानां मासोत्तममासे पौषमासे शुक्लपक्षे एकादश्यां ११ भौमवासरे शुभं भूयात् ॥छ । 4643. विश्वकर्म - वास्तुशास्त्रम् श्रीगणेशाय नमः । जयति वरदमूर्तिर्मङ्गलं मंगलानां, जयति सकलवन्द्या भारती ब्रह्मरूपा । जयति भुवनमाता चिन्मयी मोक्षरूपा, दिशतु मम महेशो वाङ्मयः शब्दरूपम् ॥१॥ श्राब्रह्मभुवना लोका गृहस्थाश्रममाश्रिताः । यतस्तस्माद् गृहारम्भप्रवेश समय स्त्वहम् ॥२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy