SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 18 तत्राऽभवन्बुधवरास्त्रिपुरारिसोम ___यज्वादयः शुभवपुःश्रुतवृत्तशीलाः ॥ विधिवदनुष्ठितकर्मा धर्माख्यसुधीसंस्फुरद्धर्मा । जनयांबभूव तनयानारायणपर्वतेशरामाख्यान् ।। + + तस्यानुजः पर्वतनाथसूरिरासीदशेषागमपारदृश्वा । एकात्म्यलीलापि तमात्ममानां षड्दर्शनीजन्मकृतां मुनीनाम् ।। + + यो वादेन जनार्दनाह्वयबुधं मध्ये विपश्चित्सभं, जित्वाऽविन्दत वादिकेशर (रि)पदं प्रौढं तदीयं स्वयम् । मायावादिभयंकराख्यविरुदादत्यूजितादजितां कि चोदंचयति स्म कीतिमतुलां प्रख्यापयन्वैष्णवम् ।। पाटोपोद्भटनाद्यधूर्जटिजटाकोटीरकोटीनटद् गंगातुंगतरंगरिंगणभरप्रस्पद्धिवाग्वैभवः । सोऽयं स्वप्रतिभादृषनिकषणप्रोद्दीप्तषड्दर्शनी, रत्नस्रङ्मयकन्धरो यदनुजो रामाह्वयः पण्डितः ।। तस्मात् पर्वतनाथसूरिजलधेः श्रीपल्लमाम्बावियद् गंगासंगजुषोर्लसद्गुणमणेर्यस्योदयश्चन्द्रवत् । सोऽहं धर्मसुधीर्गवां विलसितैः कत्तु रसालंक्रिया. ___ संस्फूर्ति समुदञ्चयेयमधुना साहित्यरत्नाकरम् !! ___ इति श्रीमत्रिभुवनपवित्रहरितंसगोत्रावतप्त-वाराणसीवंशपद्माकरप्रभातभानुना पदवाक्यप्रमाणपारावारीणश्रीमन्महोपाध्यायस (प)वतनाथपण्डितमण्डलेश्वर सूनुना पल्लमाम्बागर्भरत्नाकरपारिजातेन निर्मलाचारपूतेन चतुर्दशविद्यास्थानसिद्धान्त रहस्यविज्ञानवता श्रीधर्मसंख्यावता विरचिते श्रीमद्रघुकुलतिलकयशोधनसारसारसुरभीकृते साहित्यरत्नाकरनामनि अलंकारशास्त्रे ग्रन्थारंभसमर्थनं नाम प्रथमस्तरंगः ।।१।। + तत्र महाकुलीनता, यथाप्रावासः कथमस्मदादिवचसां वंशो रघूणां भवेद्, यस्यासीत् प्रभवस्त्रिमूत्तितनुभृद्भानुस्त्रिवेदीमयः । यत्सम्भूतभगीरथस्य दुहि................। 4637. अनूपसङ्गीतरत्नाकरः श्रीगुरुगणाधिपबटुकशारदाभ्यो नमः । श्रीमजनार्दनं नत्वा संगीतार्थफलप्रदम् । तन्यते भावभट्टन रागालापनमञ्जरी ॥ CLOSING: OPENING: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy