SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ 152 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING: CLOSING: COLOPHON: OPENING : 4625. वाग्भटालंकारः सावचूरिः अहम् । श्रादौ स्वाभिमतदेवतास्तुति विघ्नोपशान्त्यर्थमाह-श्रियमिति । अन्यस्य । कस्यचित्पदानां चरणप्रतिबिम्बानां पंक्तिर्दृढा सती सतां मागं प्रकाशयतीत्युक्तिलेशः । यस्यागमपदानि सिद्धान्तवचनानि तेषामावलिः श्रेरिणः ॥१॥ कविस्रष्टारः कल्पकालं काव्यपुरुषं स्वयं तु श्रुतिकट्वादिदोषरहित तथा प्रोजप्रसादादिभिर्गुणैः श्रितं नानालंकारैरुपेतम् ॥३२॥ इति पञ्चमपरिच्छेदावचूणिः समाप्ता ।।छ। शुभं भवतु श्रमरणसंघस्य । 4631. विदग्धमुखमण्डनं सटीकम् श्री गणेशाय नमः ग्रन्थादौ धर्मदासनामा बौद्धाचार्यः] विघ्नविघातार्थ इष्टदेवतास्तुतिमाह-सिद्धौषधानीति । शौद्धोदने[:] बौद्धदेवस्य प्रवचनानि चिरं जयन्ति । किं भूतानि प्रवचनानि निष्पन्नौषधानि भवस्य संसारस्य दुःखा एव गदाः रोगा: भवदुःखमहागदास्तेषां परमं प्रकृष्ट कर्णयोः रसायनानि परमकर्णरसायनं तानि परमकर्ण रसायनानि पुण्यात्मनामिति । मनोमलानां चेतोमलानां प्रक्षालने एकसलिलानि प्रक्षालनकसलिलानि । पूर्ण० । कामिनी कस्य स्वान्तं चित्तं एकान्ते रहसि मदनातुरं कन्दर्पाकुलं किं न करोति अपि तु करोत्येव । किं० पूर्णचन्द्रवन्मुखं यस्याः सा रम्या मनोज्ञा निर्मलाम्बरा निर्मलं उज्ज्वलं अम्बरं वस्त्रं यस्याः सा, पक्षे यामिनी रात्रिः। कि० पूर्णचन्द्र एव मुखं यस्या सा रम्या निर्मला निर्मलं अम्बरं आकाशं यस्याः सा कामिनी यामिनी । अत्र च्युतदत्ताक्षरं गुप्तं ज्ञेयम् ॥७६।। इति श्रीधर्मदासविरचिते विदग्धमुखमण्डने चतुर्थपरिच्छेदस्य अवचूरिः संपूर्णा । लिखितं गुरजी शिवजीराम तत्पुत्रेण शिवनाथेन मिती वैशाख शुक्ल ८ रवी संवत् १८३६ । 4635. साहित्यरत्नाकरः श्रीमन्महागणपतये नमः । प्रालिंग्य गाढमुदरं पितुरर्द्ध जाने रुत्संग्यवर्त्यवतु बालगजाननो नः । यः कुम्भयोगिरिसुताकुचपावभाजो स्तन्यं पिपासति गुहस्त्रिभिराननाब्जः ॥१॥ CLOSING: COLOPHON: Post-Colophonic OPENING: x गोत्रे च तस्य समभूदभिजातवंशो, वाराणसीत्युपपदेन भुवि प्रसिद्धः । For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy