SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 151 OPENING : CLOSING : रोति अत्यन्तं चमत्कारकं भवति स एवार्थः । तस्मिन् काव्ये हन्त इति हर्षे अनया एव दिशाऽनेनैव मदुक्त न प्रकारेण अलंकारत्वेन अभ्यूह्यतां ज्ञायताम् । एतावता यत्र काव्ये योऽर्थः आश्चर्यकारी स तत्र अलंकारी । स तत्र अलंकारत्वेन ज्ञेयः । COLOPHON: इति वाग्भटालंकारटीकायां चतुर्थः परिच्छेदः समाप्तः । 4623. वाग्भटालंकार-पदभञ्जिकावचूरिः नत्वा वागीश्वरी देवी कामितार्थप्रदायिनीम् । वाग्भटाख्ये स्वलंकारे क्रियते पदभञ्जिका ।।१।। अथ कविः समर्थयन्नाह-दोषैरुज्झितमित्यादि । सारस्वत नाम सरस्वती दैवतमत्र विशेष अनिशं ध्यायन्तु । कविस्रष्टारः कविरूपधातार: काव्यपुरुषं निष्पादयन्तु । काव्यपुरुष किंविशिष्टं दोषैरनर्थकादिक रहितं तथा गुणगणरौदार्यादिभिः सहितम् । चित्राद्यलंकारैश्चित्तचमत्कारकारिणं । केषां सतामुत्तमानां स्फुरद्रूपया गौडीयादिकया रीत्या सर्वतो युक्तं तैस्तैः। xxxxx अत्र सारस्वताध्यायिन इति शास्त्रप्रान्ते विसर्गदर्शनं न दोषकृत्, शब्दस्यैव मंगलरूपत्वात् ।।३२।। COLOPHON : इति पञ्चमपरिच्छेदाऽवचूरिणः । ग्रन्थाग्रं सूत्रेण ३०५ । ग्रन्थाग्रं प्रवचूाः १५०० । 4624, वाग्भटालंकारः सटोकः ओं नमः। श्रीपरमात्मने नमः । श्रीमान श्रीआदिनाथः श्रियमिह दिशतु श्रेयसीं भूयसीं वो, बिभ्राणः सौरभेयं हृदयमत (थ) शिवः शंकर शंकराभः । सेव्यो भूतैविभूत्या परिकलिततनुवर्णनीयो ह्यहीन बिभ्रद् वर्णं सुवर्ण तुहिनशिखरिणो भाति यः कामजेता ॥११॥ प्रभावविभवावासं प्रतिभादानलक्षणम् । स्पृशामि शिरसा सौरं गुरुपादरजःकणम् ॥२॥ बालानामवबोधाय स्वस्यार्थस्मरणाय च । वाग्भटालंकृतेः कुर्वे व्याख्यां संक्षेपयुक्तितः ।।३।। CLOSING (f. 11) इति खरतरगच्छे जिनवद्धंनसूरिविरचितायां वाग्भटालंकारटीकायां द्वितीयः परिच्छेदः ।।२।। (6.47) इति श्रीवोग्भटालंकारटीकायां पञ्चमः परिच्छेदः । श्रीरामाय नमः । शुभमस्तु । Post-Colophonic संवत् १५६४ वर्षे माघ वदि , गुरौ ज्योतिर्विद्वेणाकस्य सुतेन रामेण शिष्यपाठायालेखि। शोधितव्यं बुधैः कूटं दयां कृत्वा ममोपरि । प्रायो भवन्ति विद्वांसः परकार्याणि हिता हि वै ।। OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy