SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ___150 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix CLOSING : COLOPHON Post-Colophonic श्रीवीरभद्रदेवेन भूदेवामरशाखिना । यदा गर्भरत्नेन यत्नेनेदं विनिर्मितम् ॥१॥ लक्ष्मीर्वक्षसि कौस्तुभप्रणयिनो यावत्तथागिता. मङ्गीकृत्य पुरद्विषो गिरिसुता स्थेमानमालम्बते । यावद् वेदगिरः पुराणविधयस्तावद् भुवो मण्डले, चन्द्रालोकविकाशमेष कुरुतां ग्रन्थोऽभिधा मोदयन् ।।२।। श्रीवीरभद्रभूपतिलब्धनिदेशेन यत्नेन । चन्द्रालोकमयूख :] दशम: स्पष्टार्थतां नीतः ॥ इति श्रीरामचन्द्रदेवात्मजयुवराजश्रीधीरभद्रदेवादिष्ट-मिश्रबलभद्रात्मज-सकल शास्त्रारविंदप्रद्योतनभट्टाचार्यविरचिते चन्द्रालोकप्रकाशे शरदागमे दशमो मयूखः समाप्तः ।।१०॥ __संवत् १८६६ मार्गशिरमासे शुभे शुक्लपक्षे तिथौ प्रतिपदि शनी लिखितं शालिग्रामेण पुस्तकमिदं श्रीस्वामीजी नारायणाचार्यस्य शुभं भवतु कल्याणमारोग्यं सुखसम्पदः । 4621. वाग्भटालङ्कारः सटीकः ओं नमः । धियं दिशतु वो देवः श्रीनाभयजिनः सदा। मोक्षमार्ग सदा ब्रूते यदागमपदावली ॥१॥ व्याख्या-श्रीनाभेयजिनो वो युष्मभ्यं श्रियं दिशतु ददातु । किविशिष्ट: श्रीनाभेयजिनः देव: दीव्यति क्रीडते पर......"पदे इति देवः । यस्य भगवतः आगमपदावली सिद्धान्तपदपरम्परा सतां सत्पुरुषाणां मोक्षमार्ग ब्रूते सिद्धेः पन्थानं वदति । अन्यापि पदावली मार्ग ब्रू ते ।।१॥ प्रत्यक्षाल्लिगतो यत्र कालत्रितयवर्तिनः। लिगिनो भवति ज्ञानमनुमानं तदुच्यते ॥३८॥ व्याख्या-............ लिंगतो हेतोः अतीतानागतवर्तमानसालक्षणस्य कालत्रितयवतिनो लिगिनो ज्ञानं भवति तदनुमानम् ॥३८।। अतीतोदाहरणमाह - नूनं नद्यस्तवाऽभूवन्नाभिषेकाम्भसा विभोः । OPENING: CLOSING: OPENING : CLOSING : 4622. वाग्भटालंकारः सटीकः as no. 4621 इत्याशंक्योत्तरमाह-अर्थेन येन काव्यं कृतीनां पण्डितानां मनस्सु प्रतिचमत्क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy