SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) CLOSING (f. 13) (f. 138) OPENING : CLOSING : COLOPHON: Post-Colophonic OPENING: प्रखलद्रोणज बाणैः क्षतविक्षत-मुत्तरोदरगम् । रक्षतु परीक्षितं मे वचनं विबुधसुदर्शनेनाशु ॥४॥ इति परमानन्दचकवतिकृती काव्यप्रकाशविस्तारिकायां प्रथम उल्लासः । अन्येऽपीति । या धर्म्यमानोस्तनयापि शीतत्वः, स्वसायमस्यापि जनस्य जीवनैः । कृष्णाऽपि शुद्ध ेरधिकं विधायिभिविहन्तु महांसि जलैः पटीयसी । इत्यत्र प्रतिपाद्य विरोधालंकारस्य सामानाधिकरण्यप्रतिभासमानविरुद्धद्वयमूलत्वादत्र प्रचण्डत्वादीनां वैयधिकरण्येनैव निद्द ... .............. Jain Education International X 4592 कुवलयानन्दः श्रीगणेशाय नमः | अमरीकबरीभारभ्रमरी मुखरीकृतम् । दूरीकरोतु दुरितं गौरीचरणपंकजम् ॥१॥ परस्परतपः संपत्फलायितपरस्परौ । प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ||२|| X X अलंकारेषु बालानामवगाहन सिद्धये । ललितः क्रियते तेषां लक्ष्यलक्षण संग्रहः ॥४॥ येषां चन्द्रालोके दृश्यन्ते लक्ष्यलक्षणश्लोकाः । प्रायस्त एव तेषामितरेषां त्वभिनवा विरच्यन्ते ॥ ५॥ मं कुवलयानन्दमकरोदप्प [य्य ] दीक्षितः । नियोगाद् वेंकटपतेर्निरुपाधिकृपानिधेः ॥ चन्द्रालोको विजयते शारदागमसम्भवः । हृद्यः कुवलयानन्दो यत्प्रसादादभूदयम् ।। 149 इति श्रीमद्वैतविद्याचार्य श्रीभरद्वाज कुलजलनिधिकौस्तुभश्रीरंग राजाध्वरेन्द्रवरदसूनोरप्प [ [य] दीक्षितस्य कृतिः कुवलयानन्दः समाप्तः । शुभमस्तु । संवत् १७७३ आश्विनस्य सिते पक्षे द्विती (या) यां गुरोर्दिने । वेणीदत्तेन लिखितं कुवलयानन्दपुस्तकम् ।। 4597. चन्द्रालोकः 'चन्द्रालोकप्रकाशशारदागम' टीकासहितः श्रीमते रामानुजाय नमः । पृथ्वी पृथ्वीं न पद्भ्यां न च वहति नभस्तुङ्गतामुत्तमाङ्गात्, पाणिप्रक्षेपयोग्यं दधति दश दिशः किञ्च नैवावकाशम् । कुर्यां किं क्या नु कुर्यां त्रिपुरविजयिनस्ताण्डवे चिन्तयेत्थं, व्यग्रः सर्गादिहेतुं स्त्रिदशगरणनुतः श्रेयसे भैरवोऽस्तु ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy