SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 148 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) OPENING: COLOPHON ____गी गिति पंक्तिः। यत्र भगणो द्वौ गुरू भवतः तद्वृत्तं पंक्ति म । जिहां भगरण अनइ बि गुरु हुइ तं वृत्त कन्या नाम । सुप्रतिष्ठा जातिः ।छ। 4575. श्रुतबोधः 'सुबोधिनी'टोकायुतः श्रीगणेशाय नमः । विघ्नहरं गौरिसुतं करुणाब्धिं गजमुखं गणेशं ननु सुप्ततिमुदारं वन्दे । दुर्मतिनाशाय गुरुकृपया कविना श्रुतबोधमिदंऽतिपतप्रतिकायि निचितकान्तं नि तिमयीं सुबुद्धिं सुतनु खलु कालिदासेन ताल्लम्बोदरं नमस्कृत्य व्याख्या क्रियते। 'छन्दसांलक्षणम्'। इति श्रीसमस्तनपतिशिरोमणिरञ्जितपादपीठमाणि[क्यमल्ल]कारिता श्रीमनोहरशर्मकृता शु तबो घटीकासुबोधिनी समाप्ताः । 4587. काव्यप्रकाशः, 'आदर्श' टीकान्वितः श्रीगणेशाय नमः । मुखैश्तुभिः स्तुवते विधात्रे स्तोत्रे श्रुतीनां च चतुष्टयाय । भुजैश्चतुभिश्चतुरोऽर्थवर्गा (:) त्रयो ददानाय चतुर्भुजाय ॥१॥ सुकुमारान् राजकुमारान् स्वादुकाव्यप्रवृत्तिद्वारा गहने शास्त्रान्तरे प्रवर्तयितुमग्निपुराणादुद्धृत्यकाव्यरसास्वादकारणमलंकारशास्त्र कारिकाभिः संक्षिप्य भरतमुनिः प्रणोतवान्। इति श्रीमहेश्वरन्यायालङ्कार भट्टाचार्यकृते काव्यप्रकाशादर्श दशमोऽर्थालङ्कारप्रतिबिम्बः समाप्तः। OPENING: COLOPHON : OPENING: 4589. काव्यप्रकाश-'विस्तारिका'-टीका श्रीरघुपतये नमः । श्रीगुरवे नमः । श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीपरमात्मने नमः । ओं नमः । क्षिप्रप्रसाधनविनायकाय नमः । प्रियायाः पद्मायाः प्रणयकुपितायाः स्तुतिपरः, प्रसादं निमित्सुर्जलधिजनिवारणी परिवृढः । परस्याः कौटिल्यात्कटुनि वचसि प्रोद्यति ततः, प्रदीप्तायां तस्यां जयति विनमद्वक्त्र कमलः ॥१॥ कार्यादयैरिव नो भवद्भिन्नवेति हेलाकृतिनः कृतो नः । निवारितान्त:कलुषः किशोरतां त दधत् कलभृन्न पुनः पुरातनः ॥२॥ न्यायाचार्यमनङ्गीकृतपरपक्षं बहुतमीशानम् । गुरुमिह नत्वा काव्यप्रकाशविस्तारिकां तनुमः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy