SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 147 OPENING COLOPHON: OPENING COLOPHON Post-Colophonic OPENING: 4563. वृत्तरत्नाकरः सटिप्पणः ओं नमो श्रीवीतरागाय नमः । नत्वा वीरं करिष्येऽहं समासान्वयटिप्पनम् । वृत्तरत्नाकराख्यस्य छन्दसः सुगमं मुदा ॥१॥ इति वाचनाचार्यश्रीक्षेमहंसगणिविरचिते वृत्तरत्नाकराख्यस्य छन्दसः समासान्वयटिप्पणके षट्प्रत्ययाध्यायः षष्ठः समाप्तः । शुभं भवतु । मंगलमस्तु । 4564. वृत्तरत्नाकरः सटिप्पणः सुख सं० सुखं मोक्षलक्षणं । सन्तानः पुत्रपौत्रादिः । सिद्धयोऽणिमादयस्तदर्थं । नत्वा प्रणम्य । ग्रन्थस्य सौभाग्यहेतवे गौरीग्रहणं । निर्विघ्नाय विनायकग्रहणम् । लोकः सप्तभवनात्मकः तस्य शं सुखं करोतीति तथा ॥१।। इति वृत्तरत्नाकरच्छन्दः सम्पूर्णम् । मु० देवसुन्दरलिखितम् । 4565. वृत्तरत्नाकरो बालावबोधसहितः प्रों श्रीसरस्वत्यर्कविघ्नराजेभ्यो नमः । म्यरस्तजन्नगैलर्लान्तः सकलैवर्णसंश्रितैः । संस्तुतं सुरसिद्धाद्यस्तं स्तुवे नाभिनन्दनम् । १॥ अनल्पयतिशोभिते खरतराभिधाने गणे, मते जगति विश्रुते बहुलपुण्यभागाश्रिते । स्फुरन्मकरकेतनप्रबलरोप(ष) दर्पच्छिदो, बभूवुरमितौजसः सुजिनभद्रसूरीश्वराः ॥२॥ तदन्वये वादिमदान्धसिन्धुरप्रदावणकप्रबलैणनाथाः । निरंकसम्पूर्णशशांककान्तयशःप्रपूर्णाखिलभूमिभागाः ।।३।। जयन्ति भाग्यैकनिवासभूमयः क्षितीश्वराराधितपादपङ्कजाः । चतुर्विधश्रीश्रमणेज्यसंघक्षेमङ्कराः श्रीजिनचन्द्रसूरयः ॥४॥ प्रसादमासाद्य समस्त विद्यापारंगमानाममलद्युतीनाम् । तेषां गुरूणां स्मरकंकपत्र-त्रपाकराणां सुभगाकराणाम् ॥५॥ श्रीवृत्तरत्नाकरनामधेयसच्छन्दसो बालकबोधनं हितम् । श्रीवाचनाचार्यपदप्रतिष्ठितः करोमि भव्यं किल मेरुसुन्दरः ॥६॥ इति श्रीखरतरगच्छे वा. मेरुसुन्दरगणिविरचिते वृत्तरत्नाकरछन्दोबानावबोधे मात्रावृत्ताध्यायो द्वितीयः । CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy