SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ 158 COLOPHON OPENING : CLOSING : COLOPHON OPENING: Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B ( Appendix ) CLOSING & COLOPHON: Jain Education International विद्युन्मुखेन कुरुते स्म शुभं निबन्धं, संतं [:] समीकुरुत तत्र सदस्त्यबन्धः ॥ २॥ ॥ युग्मम् + + X + रसव्योमशरेन्द्र के ख्याते विक्रमवत्सरे । माघे शुक्लेवरि दिने पूर्णो ग्रन्थो भवेद् बुधे ||६|| + X यावन्नीरनिधौ नीरं दिवभानुनिशाकरौ । क्षोणी मेरुकुलं नाव लक्ष्मणस्येहनं वतात् ॥८ इति श्रीमाथुर कायस्थ वंशावतंसामरसिंघात्मजश्रीलक्ष्मणनामप्रथिते लक्ष्मणोत्सवे ग्रन्थे मिश्रवर्गकथनं नाम चतुःषष्टितमोल्लासः || ६४ ॥ इति श्रीलक्ष्मणोत्सव -ग्रंथे समाप्तः । 4709. वैद्यरत्नम् श्रीधन्वन्तराय नमः । नारदादिमुनिवृन्दसेविता पारदादपि नितान्तमुज्ज्वला । शारदामृतमरीचिभानना शारदा वसतु मे हृदम्बुजे || १ || ये वैद्या अलसाः सन्ति बृहद्ग्रन्थावलोकने । तेषां कृतेऽतिसंक्षिप्तं वैद्यरत्नं वितन्यते ॥ २ ॥ माषटंकाक्षबिल्वानि कुडवः प्रस्थमाढकम् । राशिद्रोणिखारिकेति यथोत्तरचतुर्गुणाः ॥ इति श्रीगोस्वामि शिवान्द भट्टविरचिते वैद्यरत्ने सप्तमः प्रकासः संपूर्णः । ग्रंथसंख्या श्लो० ९७५ ॥७। 4727. शार्ङ्गधरसंहिता - पूर्वखण्डः, 'गूढार्थदीपिका'-टोकान्वितः द्वितीयखण्डे आदी स्वरसादीनामभिधानात् स्वरसादीनाह अथात्र स्वरसः कल्पः क्वाथश्च हिमफाण्टको । ज्ञेया कषायाः पञ्चैते लघवः स्युर्यथोत्तरम् ॥ श्रथेति रोगगणनानन्तरं स्वरसः कल्कः क्वाथः हिमः फांट: एते पञ्च कषाया ज्ञेयास्ते च यथोत्तरं लघवः स्युरिति योजना । यथोत्तरमिति स्वरसात् कल्को लघुः एवं उत्तरं ज्ञेयम् । +++ यद्वा कषायाः कषायनामानः संज्ञापरोऽयं कषायशब्दः । इति प्रसिद्धा गणिता ये किलोपद्रवा भुवि । श्रसंख्याश्चापरे धातुमूलजीवादिसम्भवाः ||२|| इति श्रीदामोदरसूनु-शार्ङ्गधरेण विरचितायां निदान रो [ग] गणनाध्यायः ७ । इति पूर्वखण्ड: । For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy