________________
144
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendirji
COLOPHON:
OPENING:
तं पाउए'... 'निचलइ जइ सूरो पच्छिमि पुगइ ।
पिन पिंगलकलिए वस्स... इति प्राकृत-प्राकृतापभ्रसभाषाविरचितं तैर्यमुक्तपण्डितकृतं पिंगलणागछंदोमूल छन्दः समाप्तम् । 4554. वृत्तरत्नाकरः 'ललिताक्षरा'टोकासहितः
ओं नमः । यत्पादाग्रनखांशुराजररुणा नम्रालिके राजिते,
तत्कालागतसम्पदः पदततिः सद्यावकांका किल । तं नत्वा जयमंगलैकवसति संकल्पकल्पद्रुमं,
श्रीमत्पार्वजिनेश्वरं मदगजं मोहांहिपोन्मूलने ।।१।। गुरोः प्रसादादधिगम्य वृत्तरत्नाकरच्छन्दस उद्यमेन । सारं मया किञ्चिदथास्य वृत्तिविधीयते मुग्धसुबोधहेतोः ।।२।। मयाऽत्र शास्त्रान्तरदर्शनेन प्रोद्भूतग्रन्थार्थविशेषबोधात् ।
व्याख्यायते केवलमेव सूत्र पुरातनोदाहरणावली तु ।।३।। धादिश्रीदेवसूरेगणगगनविधोबिभ्रतः शारदाया
___ नाम प्रत्यक्षपूर्व सुजयपदभृतो मंगलाह्वस्य सूरेः । पादद्वन्द्वार विन्दे बुधमधुपहिते भृङ्गभूङ्गि दधानो।
वृत्ति सोमाभिरामामकृत कृतिमतां वृत्तरत्नाकरस्य ।।१।।
CLOSING:
X
COLOPHON
Post.Colophonic
श्रीविक्रमनृपकाले नन्दकरकृपीटयोनिशशिसंख्ये। समजनि रजोत्सवदिने वृत्तिरियं मुग्धबोधकरी ।।४।। सर्वाग्रन्थाङ्को रुद्रमितिशतानि नवतियुक्तानि ।
अत्रानुष्टुप्गणनायोगाज्जातानि किञ्चिदधिकानि ||५|| सम्पूर्णा चेयं पण्डितसोमचन्द्रकृता वृत्तरत्नाकरच्छन्दोवृत्तिः । मूलराहित्येन एकादशशतानि नवतियुक्तानि । मूलं तु षट्त्रिंशदुत्तरशतम् । एवं सभाष्य ग्रन्थ १३२६ मूल १३६ भाष्यग्रंथाग्रं १५०० । शुभं भवतु । संवत् १५८२ वर्षे माघ शुदि ११.... 'लक्षतं । शुभं भवतु । 4556 वृत्तरत्नाकर: 'सेतु' टोकासहितः
श्रीगणेशाय नमः । श्रीभास्करं नमस्कुर्वे । प्रस्फुरन्मधुपचुम्बितपद्मापंकजातजनिपंकजनीयम् । बुध्यते कि ल जडाऽपि च यस्मात् सारुणं तदिह धाम नमामः ।।१।।
श्रीगुरून पितरौ चापि नत्वा भास्करशर्मणा । वृत्तरत्नाकरे सेतुर्यथामति विरच्यते ॥२॥
OPENING:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org