SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 145 CLOSING: त्र्यम्बकेश्वरपुरीकृतवासादग्निहोत्रिकुलनि (नी) रधिचन्द्रात् । पुण्यपूर्वपुरुषोत्तमभट्टादुद्बभूव सुकृती हरिभट्टः ।।१।। वेदवाक्यनिचयावचयेन प्रेक्षितो विधिरिवेह बुधौधः। लोकगीतविमलायतकीत्तिः सोऽपि सज्जनमणिर्जयति स्म ॥२॥ तस्मादुद्भूतकीर्तेः कृतसुकृतभरान्मन्त्रतन्त्रस्वतन्त्रः साधूनामग्रगण्यो गददलनविधौ मानवानां शरण्यः । काशीक्षेत्राधिवासी हृतकठिनमहच्छत्रुषड्वर्गदम्भः __ श्रीमानापाजिभट्टः सुरयजनरतः शुद्धधीराविरासीत् ॥३॥ सेतुस्तत्तनयेन शेषनगरे सद्वत्तरत्नाकरे, ___ नेतुं भास्करशमणा विरचित: पारं बुधानां गणम् । तेनानम्रसुरासुरेन्द्रनिकरव्यालोलमौलिस्खल __ च्चञ्चद्रत्नमरीचिरञ्जितपदो देवो रविः प्रीयताम् ।।४।। तरीतुमचरीकरं यदिह वृत्तरत्नाकर, महीसुमनसामहं मननहेतुसेतुं जडः । हरेरिव महोदधौ कपिबद्धसेतो स्फुर नयन्तु महिमा गुरोश्चरमोः(मः) समुज्जभते ॥५॥ अक्षिवह निहयभूमितवर्षे सद्वसन्तसमये मधुशुक्ले । पागतः प्रतिपदीह समाप्ति सेतुरेष बुधसंघमुदेऽस्तु ।।६।। इति श्रीमदग्निहोत्रिकुलतिलकायमानश्रीमदापाजिभट्टसूनुभास्करविरचितो वृत्तरत्नाकरः समाप्तिमगात् । संवत् १८१३ वर्षे मिती वैशाख वदि ६ दिने पूर्णम् । दशरथात्मजपादसरोरुहं विखनसापितपुष्पसमूहकम् । हरसुरेन्द्रनिषेवितमादरान् मम मुदे भवतां भवतापहम् ॥१॥ एषा पुस्तिका सम्पूर्ण भवतु । श्री। 4558. वृत्तरत्नाकरः 'सेतु' टीकासहितः and Closing according to 4556 COLOPHON: Post-Colophonic OPENING : COLOPHON , इति श्रीमदग्निहोत्रिकुलतिलकायमान-श्रीमद्दाया(पा)जिभट्टसूनूभास्करविरचितो वृत्तरत्नाकरे सेतुः समाप्तः । लिखितं विद्यार्थी कन्हैयारामेण श्रीगुरुभ्योऽर्थः । मिती माघ सुदी १ रविवारः । संवत् १९०३ । Post-Colophonic: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy