SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 143 ये तस्मिन्नपि नीललोहितपुरे संसत्सु संख्यावतां, ___ श्रीमद्बुद्धिमदाख्ययाखिलविदो भूतार्थया विश्रुताः । यत्पादाम्बुजदर्शनादमलधीनिस्तीर्णमोहार्णवो __निस्त्र गुण्यसुनिष्ठितश्च सततं तेभ्यो गुरुभ्यो नमः ॥४॥ + * COLOPHON Post-Colophonic जीवाख्या प्रकृतिः परा निगदिता यस्यापरा चाष्टधा खं वायुर्व्वलनो जलं क्षितिरहंकारो मनो धीरिति । यो वेद्यो निगमैः क्षराक्षरपरो वेदान्तकृद्व दवि तस्य श्रीपुरुषोत्तमस्य करुणामालोचयामोऽनिशम् ।।६।। ____ इति श्रीमिश्रजगन्नाथकृतच्छन्दःपीयूषे वृत्तनिरूपणश्चतुर्थोऽध्यायः ।४। समाप्तोऽयं ग्रन्थः । संवत् १६०६ माघकृष्ण ७ सौमवासरे लिखित वृन्दावनक्षेत्र आनन्दघट्ट । राम 4542. छन्दःसूत्रम् 'मिताक्षरा' टीकासहितम् ............"उपलक्षणतापक्षमाश्रित्य जातिसंकरेप्युपजातिस्वीकारस्य वक्ष्यमाणत्वेनाक्षरच्छन्दोऽर्द्ध समं विषमं च कल्पनीयं शिष्टप्रयोगानुरोधात् । पदचतुरूवं च विषममिति द्रष्टव्यम् । तच्चाक्षरच्छन्द एवेति वक्ष्यामः । प्रकृतमनुसरामः । गायत्री ।२। एषोऽधिकार अष्टादशसूत्र्याः । ___ यत्युपदेशस्त्वत्रानुपादे यो भवति नजावित्युदाहरणे दोषा न दोषा ननु भावात् अरुणकरोद्गम एष वर्तत इति चतुरुदाहरणेन स्पष्टमेव विरुद्धः । न चैवं पञ्चमे यतिरिति भ्रमितव्यम् । अलिरपि चुम्बति मालती मुहुः इति मञ्जयुदाहरणे तद. OPENING: CLOSING: भावात्। COLOPHON : इति मिश्रजगन्नाथकृतायां मिताक्षरायां षष्ठोऽध्यायः । OPENING : 4544. पिङ्गलनागछन्दः श्रीगणेशाय नमः । प्रों नमोऽनन्ताय । जो विविधमत्तसाअरपारं पत्तो विमलमइहेलं । पढमं भासतरंडो गाउ सो पिंगलो जयइ ।।१।। दीहो संजुत्तपरो बिंदुजुनं पालिनं अचरणंते । सगुरू वंकदुमत्तो अण्णो लहु होइ सुद्ध एक्क अलो ।।२।। सिरिकामपभिदिसाए तर अंतधरि पिंगल पभणइ सव्वो । चउ पालि सरूपउ बुहजन जाणउ पुहुवि पासउ कव्वो। एवो अम्मलपुरबो स ार पुट्ठिम्मि वेवि वण्णाइ कव्वत पंचम अक्खर दह वण्णा पाउए गस्थि । रेहो तहवि विसग्गो पिंगलबारेण एरेशं भरिणयं । CLOSING: सागरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy