SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ ___142 Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix) अवशिष्टानां छंदसां लक्षणानि पञ्चदश नगणसगरणांकितो जननगुरुसंयुतः भवति किल गुच्छको व (द)शयतिविभूषितः ॥१॥ एतानि प्राकृतपिंगलानुसारीणि दुर्गेश्वरभट्टन विरचितानि बोध्यानि ॥४४॥ छन्दःकौस्तुभमूलश्लोकसंख्या २५०। टीकाश्लोकसंख्या ७५० । लिखितं गोस्वामिना बलदेवेन स्वात्मार्थ परमार्थ वा। संवत् १९०६ मिति पौषकृष्ण ५ बुधवासरे । शुभं श्रीः । Post-Colophonic OPENING : 4540. छन्दःपीयूषम् श्रीगणेशाय नमः। न्यायव्याकरणादिशास्त्रमखिलं संक्षुण्णमेवाऽस्ति हि, प्रायः प्राक्तननूतनः सुकृतिभिश्छन्दस्तु नैवेत्यतः । श्रीकण्ठः स्मरणादवाप्य सुमति प्रोत्यै मया धीमतां, तत्सूत्र गुरु तत्कृतं लघु पुनस्तस्याऽथ सारं ब्र वे ॥१॥ सालङ्कारगुणं विदोषमपि यच्छब्दार्थयुग्मं बुधा __ स्तत्काव्यं यशप्राद्यनेकफलकं कार्य मतं धीमताम् । छन्दःशास्त्रनिबन्धना खलु भवेत्तत्रोपयुक्ता यति च्छन्दोभंगविहीनवाक्यरचनानेकप्रकारप्रथा ।।२।। xx ज्ञातादानदयादमानिजनिजाभिप्रायसाहायकात्, प्राजापत्यवरैर्नरासुरसुरः स्रष्टुर्दमात्रोक्तितः । तस्मात्स्वाशयपाशवत्तिनि जने कस्मै किमाख्यायतां, बालक्रीडनतो जगज्जनयिता तुष्येन्मनुष्येषु कः ॥५॥ पूर्वाचार्यकृतच्छन्दःशास्त्रेणापरितुष्यन्मिश्रजगन्नाथस्तत्सूत्राणि प्राणष्यीत् । तत्रेदमादिमं शास्त्रारम्भसूत्र प्रेक्षावतः प्रवर्त्तयितुं । अथ छन्दोऽनुशासनम् । शिष्टप्रयुक्त यदतिप्रसिद्ध छन्दश्च वृत्तं च तदुक्तमत्र । ग्रन्थस्य भीत्या बहुविस्तरस्य कृतो हि सोऽन्यत्र तदिच्छतुष्टय ॥१॥ श्रीराम तनयं यमिष्टविनयं विद्याधरस्यात्मजा ल्लेभे श्रीहरिकृष्णदेवदुहिता साध्वी सुभद्राभिधा । गोपालीदयितेन तेन हि जगन्नाथेन संलोहिता च्छन्दःशास्त्रमहाम्बुधैर्मतिमता पीयूषमेतद्वतम् ॥२॥ CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy