SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 141 उदयगतो मार्तण्डस्तस्मात्प्रद्योतनो बुधः। समभूदुद्भटनामा तत: सोढो डल्लणबुधस्तदनु ।।१७।। तस्मात् पृथ्वीपालस्त्रिभुवनपालस्ततोऽभवद् विबुधः । प्राजडनोमा कुरुते टीकामेतां तदीयसूतम् (ताम्) ॥१८८।। मत्तोपि मन्दमतय उत्पत्स्यन्ते यतो नराः । आनन्त्यादिह कालस्य तेषामर्थे परिश्रमः ॥१६।। COLOPHON: इति महापण्डितडाल्लणिपृथ्वीपालसुतत्रिभुवनपालसूनुना त्रविद्येन माथुरज्ञातीय कायस्थश्रीमदाजडेन कृतायां श्रीहलायुधनाममालाटोकायां अनेकार्थकाण्डं पञ्चमं व्याख्यातं समाप्तं चेति । अस्याः टीकाया निबन्धे ग्रंथसंख्याश्लोकाः ४५७० सप्तत्योपेतपञ्चशतानि चतुःसहस्राः । श्रीरस्तु । उदकानलटीके (कीटे)भ्यस्तस्करेभ्यस्तथैव च । रक्षणीयं प्रयत्नेन यतः कष्टेन लिख्यते ॥१॥ Post-Colophonic संवत् १६८६ वर्षे प्रथमवैशाखसुदित्रयोदश्यां तिथौ पं० अमरसुन्दरेणालेखि । ___ भद्र भूयात् सर्वदा सर्वदा शिष्यप्रशिष्यानाम् । 4539. छन्दःकौस्तुभः 'प्रभा'टोकोपेतः OPENING: श्रीगणेशाय नमः । अचितनयनानन्दो राधादामोदरो गुरुर्जीयात् । विवृणोमि यस्य कृपया छन्दःकौस्तुभमहं मितवाक् ॥१॥ अथ श्रीनयनानन्दपदारविन्दसेवासादितनिखिलशास्त्रार्थच्छन्दोविद्वन्दवन्द्यः श्री राधादामोदराभिधाख्यः कान्यकुब्जविप्रवंशावतंसो महत्तमः कविश्छन्दो (न्दः) कौस्तुभं नाम छन्दःशास्त्रं प्रणयन्सर्वछन्दःप्रगेयचरितं श्रीकृष्णं प्रणमति--छन्दोभिरिति । छन्दोभिर्वितताङ्गः कवयो यस्यानुकीर्तयन्ति गुणान् । स जयति गोकुलवनिताजितान्तरः श्यामसुन्दरो भगवान् ॥१॥ द्विजकुलतिलक: श्रीमान् राधादामोदरो हरेः प्रेष्टः । CLOSING & COLOPHON(w.) स्वर्णैः सूत्र ग्रंथितं छन्दःकौस्तुभमिमं व्यतनोत् ॥१४॥ वेदर्तुपक्षसंख्याताश्छन्दसां व्यक्तयोऽत्र याः। लिखिताः सन्ति ता: सन्तः कलयन्तु कृपाकुलाः ।।१५।। इति श्रीछन्द:कौस्तुभे द्विजेन्द्रराधादामोदरदासकृते मात्राप्रस्तारो नवमी प्रभा श्रीराधादामोदरशिष्यो विद्याभूषणो नाम्ना । छन्दःकौस्तुभशास्त्र भाष्यमिदं सम्प्रति व्यदधात् ।।१।। इति श्रीविद्याभूषणविरचिते छन्दःकौस्तुभभाष्ये मात्राप्रस्तारविवरणं नाम नवमी प्रभा समाप्ता ॥६॥ (ct.) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018013
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 2 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages646
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy