________________
_____140
Catalogue of Sanskrit & Prakrit Manuscripts Pt. II-B (Appendix)
सर्वप्राज्ञवरांगशेखरसदृगवाक्सूरवारानणी.
प्रागल्भ्यप्रवरास्तपोविधिपराः सद्बुद्धय दाराशयाः । तेषामन्तिषदो बभूवुरजिता दृप्यत्प्रवादिव्रजः,
श्रीमत्पाठकशेखरा मुनिवराश्चारित्रसाराह्वयाः ।।१६।। वैराग्यं प्रबलं शमोऽतिविमल: शास्त्रौघवार्ताद्भुता,
सिद्धान्तकरुचिमनोरमतमा भव्योपकारः परः। चारित्रच जगत्यनुत्तरतरं तत्पट्टशो भावहा
येषां श्रीयुतभानुमेरुगुरवस्ते वाचका भेजिरे ।।१७।।
अस्मत्सतीर्थ्या राजन्ते तेजोरंगगणीश्वराः । सिद्धान्तोक्तसदाचारपालनकपरायणाः ॥१८।। शब्दप्रभेदशास्त्र वृत्तिः शास्त्राणि वीक्ष्य संदृब्धा । तेषां शिष्यदक्षानविमलपाठकश्रेष्ठः ।।१६।। अस्मदन्तिषदो गाढसाहाय्यात् सिद्धिमागता । विद्वच्छीवल्लभाह्वस्य युक्तायविवेचिनः ।।२०।।
*
प्रथमादर्श लिखिताऽस्मच्छिष्यज्ञानसुन्दराढेन । जयवल्लभ गणिनाऽपि च विचारविज्ञेन भक्तेन ॥२३।। श्रीमद्विक्रमनगरे राजच्छोरायसिंहनृपराज्ये । सल्लोकचक्रवाकप्रमोदसूर्योदये सम्यक् ।।२४।। चतुराननवदनेन्द्रियरसवसुधासम्मिते लसद्वर्षे । श्रीमद्विक्रमनृपतोऽतिक्रान्तेऽतीवकृतहर्षे ।।२५।। शुभोपयोगे शुभयोगयुक्ते वरे द्वितीयादिवसेऽतिशुद्ध । अाषाढमासस्य विशुद्धपक्षे, पुष्यार्कसंयुक्तगभस्तिवारे ।।२६।।
x
OPENING:
अस्यास्त्रीणि सहस्राण्यधिकानि सप्तभिः शतैः ।
इत्येवं प्रमितिज्ञेया श्लोकमानेन निश्चिता ॥२६॥ इति श्रीस्वकीयगुरुपट्टावली समाप्ता ॥श्रीरस्तु । शुभमस्तु ।
4537. हलायुधनाममाला सटीका वन्दे सरस्वती यस्याः प्रभावेन विपश्चिताम् । अनालोचितमप्यर्थमुपतिष्ठन्ति सूक्तयः ।।१।। सतीष्वप्यन्यटीकासु मया तेन विरच्यते । तज्ज्ञाः विशेष जानन्तु व्याख्याने कृतिनो मम ॥२॥ यद्यपि हलायुधोक्तो व्याख्या कर्तुं न शक्यते । तथाप्यह प्रवक्ष्यामि उल्लनाम्ना यतो ध्रुवम् ॥३॥
X
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org